पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टसप्ततितमोऽध्यायः १४७ रुदं विना 'पुरुषाद्याः त्रिमूर्तयः । प्रथमे नैव संस्थाप्ये । पृथगनिरुन्द्धे स्थापयेत् ।। इति श्रीवैखानसे कश्यपप्रोक्ते ज्ञानकाण्डे पञ्चमूर्तिविधिर्नाम सप्तसप्ततितमोऽध्यायः ।। । अथ अष्टसप्ततितमोऽध्यायः ।। पञ्चमूभितिष्ठविशेषः अथ पञ्चमूर्तिप्रतिज्ञायां विशेषो वक्ष्यते । पमानात्पुतो विष्णोरादि मूर्तेर्यागशालां पूर्ववत्कृत्वा तन्मध्ये झयतर्हि सस्याः परितः पञ्चाग्नीनां तथा कुण्डादीनि कल्पयित्वा आहवनीयस्य पूर्वे स्नपनवर्भ पक्षि च कल्पयेत् । तस्याः पूर्वस्यां पुरुषमूर्तेर्योगशालां दक्षिणायतां पूर्ववत्कृत्वा तन्मध्ये शयनवेदिं तदुतरे पूर्वपदाहवनीयाग्निकुण्ड तत्प्राप्य धर्भ पछि च कुर्यात् । विमानाद्दक्षिणे तद्भोलयाभिमुखे सत्यमूतेयगशाला दक्षिणायतां पूर्ववत्कृत्वा तन्मध्ये शयनषेदिं तद्दक्षिणे अन्यहार्यारिनकुण्डं तत्प्राच्यां श्वभु पछि च कचा अच्युम्नॅशशलां तद्रक्षालयाभिमुखे पश्चिमायत कृत्याऽलंकृत्यं तन्मध्ये अयनपेदिं ‘तत्पश्चमे गार्हपत्याग्निकुण्ड तदुत्तरे धभ पङ्क्ति च कृत्वा अनिरुद्धश्च तद्भैलयाभिमुखे यागशालामुतण्यता मलंकृत्य तन्मध्ये शयन-वेदिं ‘तदुतरे चासन्ध्याश्नझ्ण्डं तदुतरे श्व पञ्च, पञ्चमूर्तीनामेवं यशला: कृत्वा पुरुषमूयगशालायाः प्राच्यामनन्तशयनस्थ यागशालामूईतलाधं कृत्वा अलंकृत्य आदिमूर्ति- यदग्निकुण्हादीनि सर्वाणि कारयेत् । तले द्वितीये नारसिह क्षेत तस्याप्यादिमूर्तियद्यागशलामग्निकुण्डादीनि, तृतीये विष्णुमूर्ति चेत्तस्यापि पूर्ववदेव । द्वारेषु तोरणानि पुरुवमूर्तेराश्वत्थंॐ सत्यमूर्तेरौदुम्बरमच्युतमूर्ते . : प्लाक्षमनिरुद्धमूर्तेर्वांटमादिभूतें 1. A पुरुषाद्या मूर्तयधतस्रः प्रथमो नैव सस्थाप्य 2. A तदुतरे पूर्ववत्. 3. A. तदक्षिथे. 4. A तदुतरे. 5. तत्पश्चिमे. 6. इतः परं घ. को त्रुटितम्. 7. A. दक्षिणस्या. 8. अश्वत्यादीनां व्यत्ययेन निवेशः A. कोशेषु दृश्यते.