पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टाशीतितमोऽध्यायः १६९ निति मस्तःअक्षतोदके “काश्यपं विश्वमूर्ति अक्षतमनन्त ’ मिति कश्यप उपस्नाने पीतवर्ण पूर्ववत्फलोदके 'सोमं फलोदकं पुण्यममित 'मिति सोमं उपस्नाने ‘नागराजं सहस्रशीर्षमनन्तं बासुक्रि’ मिति वासुकिं कुलोदके मुनीन् तपोधिपान् कुशान् पापविनाशना' निति मुनीन्, उपस्नाने 'तक्षकं सर्पराजं क्षितिज धराधर’ मिति तक्षकंरत्नोदके 'विष्णु “सर्वव्यापिनं रत्नं विश्व १ मिति विष्णु, उपस्नाने ‘गन्धर्वान् रम्याम् स्वरजान् सोमजा ' निति गन्धर्वान्जप्योदके ‘पवित्रं मन्त्रं जप्य क्षुद्ध ’ मिति सर्वमन्त्र, उपस्नाने विद्याधरान् मन्त्रबलान् पुष्यजान् भोराजा ' निति विद्याधरान्सपध्युदके ‘आदित्यमण्डजं सूर्यं सर्वावध 'मित्यादित्यं, उपस्नाने ‘अप्सरसः मुदावहाः भोगवहाः ‘स्वरजा ’ इत्यप्सरस, पुण्यपुष्पेषु धातारं चूर्णेषु चक्रे कषायेषु वरुणं, तीर्थोदकेषु सुब्रह्मण्यञ्च पूर्ववदेव, ओषधीषु ‘शतरुद्रम् ओषधीशान् श्यम्बकान् ‘कपालिन ’ इति रखनहारिद्रचूर्णं “ सिनीवाली सुपाणिं पृथुङको ‘देवेश नी ’ मिति सिनिबालींगन्धद्रत्येषु ‘इन्द्र भोगं गन्धं शतक्रतु ' मितीन्द्रं, प्लोते ‘स्त्वष्टारं रूपजातं निधिजं प्लोताधिप’ मिति त्वष्टारंमूलगन्धे ब्रह्माणं, धातुषु दुञ्चपूर्वोक्तमूर्तिमन्त्रैरेव तत्तद्रव्येषु ततदधिदेवं त्रयोदशविग्रहैरर्चयति । उत्तममध्यमंत्रिकेषु श्वभ्रस्य पूर्वे पश्चिमेप्यौपासनाऽरिन साधयित्वा पौरुषं दौर्गे वैष्णवं ततद्वत्याधिपमूर्तीङ्गत्वा देवस्य स्नपनमारभेत । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे स्नपननिमित्तदिकथनं नाम अष्टाशीतितमोऽध्यायः । 1क. . . . अक्षतं तक्षकं. 2छपापविनाशन्3. छ. धर स. शरणिन 4. क. न्यापिनं. 5. स. रक्तं. 6. मुदावहा इति स्थाने B. कोशेषु अमृतजा इति क. कोशेषु मुदजा इति च दृश्यते. 7. स. सुरजान् छ. सामजान् B. सस्यजान्. 8. स. कपातपान् क. कपिलान. 9. भ. देवनाभि. to. म. रा.