पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७o श्रीवैखानसे भगवच्छास्त्रे काश्यपीय ज्ञानकाण्डे ।। अथ एकोननवति तमोऽध्यायः ।। स्नपनकाः अथातः स्नपनं भवति । यजमानो वनकुण्डलाद्याभरणैः सशिष्यमाचार्य मलत्य पूजयेत् । सर्वे "दधि । क्राव्ण्ण ’ इति दधिप्राशनं कृत्वा अप आचम्य सोष्णीषोत्तरीयाभरणा भवेयुः । आचार्या भगवन्तं 'पूर्ववत् त्रयोदशविग्रहं . पश्चादष्टविग्रहैरर्चयति । अभ्रस्य वामे अर्चनार्थं पुष्यादीन् संभृत्य पूर्ण द्रव्य प्रोक्षणार्थमद्भिः सकूर्च करकं निधाय तज्जलेन क्त्तद्रव्याणि प्रणवेन प्रोक्ष्य आदाय ललाटान्तमुद्धृत्य तद्व्येण देवं त्रिः सकृद्वा प्रदक्षिणं कारयित्वा तत्तन्मन्त्रान्ते च तत्तद्रव्यनाभं योजयित्वा विष्ण्बावादिपञ्चमूर्तिमन्त्रैः स्नापयेत् । पुनः सकृत् प्रदक्षिणं कारयित्वा तद्रव्यपात्रं पूर्वस्थाने न्यसेत । द्रव्यं प्रति निर्माल्यमपोह्याभ्यः घण्टां ताडयित्वा ‘एकाक्षरमिति मृदा स्नापयेत् । ‘विश्वे निमग्न’ इति पर्वतेन प्रदक्षिणं कारयित्वा ‘प्राणप्रसूति’रिति ३ धान्यै स्नापयेत । ‘वितत्य बाणमित्यद्रैरभ्यर्थं ‘त्वं वजर्भ' दिति मङ्कालैश्यं प्रदक्षिणं कारयेत् । ‘वसोः पवित्र’ मिति “पञ्चगव्येन स्नापयित्वा, ‘वारीश्वतम्’ इत्युपस्नानेन, ‘अग्न आया' हीति घृतेन, ‘अग्निमील’ इति मधुना, ‘इषे त्वोर्जे’ त्वेति दध्ना, ‘शनो देवी’ रिति क्षीरेण, ‘अभित्वा शूर’ इति गन्धोदकेन, ‘इमा ओषधय’ इत्यक्षतोदकेन, ‘जपन् दत्वा नुम’ मिति फलोदकेन, ‘चत्वारि वा' गिति कुशोदकेन२नारायणा' येति रत्नोदकेन, ‘पूतस्त' स्येति जप्योदकेन, ‘चत्वारि शृङ्गा’ इति सर्वोषध्युदकेन, च संस्नाप्य “धाता विधा’ तेति पुण्यपुष्पैरर्चयत्। ‘ऋचो यजू पीति शृणैः संस्नाप्य, ‘स एष देव’ इति कषायेनो द्वर्तयेत् । ‘स सर्वव‘ तेति तीर्थोदकैः संस्नाप्य ‘सामैश्च साडग’ मिति बनौषधिभिः सम्मार्जयेत । ‘अतो देवा’ इति हरिद्राचूर्णेन स्नापयेत् । ‘त्वं । श्री‘ति सर्वगन्धेन ‘आपो हिष्ठा’ इत्युष्णोदकेन संस्नाप्य शुद्धोदकै संस्नापयेत् । 1. क. पूर्व, 2. B. संगृह्य. 3. म. धान्येन. 4. म. पञ्चगव्यैः स्नापयित्वा. 5. क. तत्पुरुषायेति रत्नोदकेन.