पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकनवतितमोऽध्याय चामरबर्हिणायैः परिवृतः च ध्वज शान्तश्च विमान चामल प्रदक्षण नयेत् । । द्वारपालघिमानपाललोकपालानपायिभ्यश्च तद्देशे उनि निर्गप्य' ग्रामे सन्धौ सन्धौ यथोक्तं बलिं निर्माय प्राञ्जलः देवं ध्यायन् ए ब्रूयात् । । ‘प्रीयता सर्वलफ्रेश श्रीवत्सङ्गतलक्षण । भन्यैश्च परिवारैश्चऽप्यन्यैर्देवगणैः सह । । • देवेश भक्तवत्सल । भक्तैरम्माभिः कृतमुत्सग प्रतिग्राफीपे । अज्ञानात् न्यूनानपचाराश्च क्षमस्व’ इते देवेशं प्रार्थयेत् । देवताऽऽनम् अष्टौ लोकपालाः त्रयत्रिंशद्देयाः नद्यगणाः संन्यदेया राष्ट्रक पत्न्यश्च स्कन्दो विघ्नज्येष्ठारोहिणीगणा + मातृगणा. रॉ यषय सत्पत्न्यभ विष्णुभूतान्ताश्वन्ये बिष्णुलोन्नताः ब्रह्मलग्नरुद्रलोकान्सरथा देखा सिंद्धविद्याधरगरुडगन्धर्वकिंन्नरकिंपुरुषा चारणा भूता यक्षा नागा राक्षस बलिर्वैरोचनिः पूता भृङ्गी पूतना श्री देवतारिः विंशाया पिशाच्या सर्वेऽपि स्वैर्गणैः भूत्यैः परिवरैध सहैव त्रिणुयागार्थमागच्छन्तु । देशप्रयकाम्यया। समागताः सर्वेऽप्यर्पितं बलिं समादाय भुञ्जन्तु । ते यूय तद्भक्तरक्ता पर हर्षम वाप्यथ ’ इति । मध्यादं परितश्चाष्टदिक्षु यौचार्यान्दोग्य भेर्याद गलैr ध्वजारोहणम् अथचा दिग्देवतासूक्तान्युच्चार्य रामनाथं गद्यधषणम कारयेत् । एवं बलिं निर्वोऽप्याऽघोप्य ग्रामं प्रदक्षिण कार्यत्या यूथाधिपपृष्ठे चतुम्साल व्यपोह्य सप्तताले या यथार्हमवनतं वनत्या मध्ये प्राग्दक्षिणां मणिवज़वैदूर्यमौक्तिकप्रपालस्ततन्मन्त्रैः सन्नयस्य ध्वजदम्ड प्रक्षाल्य ध्वजयष्टि 'यष्ट्याधारेषु योजयित्वा दर्भमालया दण्ड आद्यघोषयुतं बजानष्टि यत्र 1. क. ग्रामेऽपि दिक्ष्वष्टसु. 2. ए. सत्रुध्यन्न 3. म. त्यै परिपारैन्येदेरै मह. 46A. . इदं पदं म. कोशे न दृश्यते. 5. तत्लन्धयाँघोष्य. . . स्यपोहार पनित्या 7. क. यष्घघारे अजटे.