पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिणवतितमोऽध्यायः १८१ देवेशं चञ्च जलेऽपि मज्जयेत् । चक्रमेव वा । तत्तीर्थतोये ये स्नाताः ते सर्वेऽपि सर्वपापैः प्रमुच्यन्ते । अथ देवेशं पूर्ववद्यानमारोप्य देवालयं प्रवेशयेत् । अवभृथं द्वैिव कुर्यात् । रात्रावुदकस्याशुचिभावात् महान् दोषो भवेत् । ऐकाहिकोत्सवे च पूर्वरात्रौ विशेषपूजान्ते प्रतिसरं बद्धवा पुनस्तदह्नि मध्याहे विमा हविर्निवेदनं होमञ्च आज्येनैव हुत्वा पूर्ववद्बलिं निर्वाप्य देवं यानमारोप्य तदा सकृदेव ग्रामं प्रदक्षिणं कारयित्वा पूर्ववत्पूर्ण संस्कृत्य संस्नाप्य तीर्थे निमज्ज्य अवभृथं कुर्यात् । ध्वजारोहणाडुरार्पणहविर्निवदनहोमबलि प्रदानैश्च विना वा कारयेदिति केचित् । तदुत्सवान्ते स्नपनोक्तक्रमेण स्नपनं कृत्वा यथाशक्ति महाहविर्निवद्य एलातक्कोलादि मुखबासब निवेदयेत्। ततो यजमानो गुरवे सुवर्णपशुभूम्यादि दक्षिणां दत्वा परिचारकादीनां सर्वेषां यथाशक्ति दक्षिणञ्च दद्यात् । देवेशं स्वस्थाने संस्थाप्य विशेषपूजां कृत्वा अष्टाक्षरेण पुष्पाञ्जलिं 'वैष्णवैः ऋग्यजुःसामाथर्वभिः मन्त्रैः संस्तूय 'स्वामिन् ! देवेश ! दत्वा प्रणम्य उत्सवाध्वरे प्रमादादप्रमादाद्वा प्रच्युतं न्यूनं तत्संपूर्णमित्यनुगृहाण प्रसीदे' ति दण्डप्रणामं कुर्यात् अथ ध्वजदेवमभ्यर्च हविर्निवेद्य चक्रमदीन् विना बलिद्रव्याणि गृहीत्या आलये ग्रामे तत्सन्धिषु शून्यालये चैत्यवृक्षे जलाशयसभास्थानगोष्ठन्य देवागारादिषु बलिं निर्वाप्य स्नात्वा आलयं प्रविश्य ध्वजमासाद्य, ‘उत्सवेऽस्मिन् “समायाताः सर्वे यान्तु यथाऽऽगताः । समाप्त उत्सवोऽद्यात्र ध्वजोऽयमवरोप्यते – । 1. क. दद्यादानम्य. 2. क. यक्तसंपूर्ण. ट. तत्सर्वं . संपूर्ण. 3. क. बलि. 4. क . गोष्ठागार5. क. समाहूताः B. समाहूयन्ते. छ. उत्सवेऽस्मिन् ये समाहूताः A. ते सर्वे यान्तु यथागतम् समाप्तोऽप्युत्सवात्र,