पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र परामृष्टमातृकाकोशत्रु आथन्तयोः घृतपाठविशेषचिका। क. कोशे- 'शुक्लाम्बरधरं विष्णु शशिवर्ण चतुर्द्धजम् ।। प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।। इत्येक एव धोकः प्रनथादौ दृश्यते । तत्र तत्र पत्रेषु प्रायः शीर्षिका लिखिताः । क, कोशे, आदौ – शिष्या हि भृग्वत्रिमरीचिमुख्याः शुश्रूषया यस्य सदागमेषु । विशारदा वंशफरा बभूवुः तमद्य वन्दे विखतोमुनीन्द्रम् ।। (इत्येक एष श्लोक) अन्ते च श्रीहयग्रीवपरब्रह्मणे नम, श्रीरामचन्द्रार्पणमस्तु, श्रीरामाय नमो नमः श्रीकोदण्डरामाचार्यपाकयाजिस्वहस्तलिखितम। ग. कोशे- श्रीविखनसपरब्रह्मणे नमः रुधिरोद्भारिनामसंवत्सरे मिथुनमासे कृष्णपक्षेणुरुवासरे अष्टाविंशद्दिनेदिनान्ते श्यपान्थज्ञानकण्डे रामानुजभट्टाचार्येण लिखिते सम्पूर्णम् । श्रीमदनन्तट्टाचार्यगुरवे नमः । श्रीमहालक्ष्म्यै नमः । घ. कोशे आदौ– प्रधमभागे । श्रौतस्मार्तादिकं कर्म निखिलं येन सूत्रितम् । तस्मै समस्तवेदार्थविदे विखनसे नमः ।। यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम । वितं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ।। अन्ते च द्वितीयभागे– 'हरिः ओम् । हयवदनपरब्रह्मणे नमः श्रीविखनसगुरवे नमः । शुभमस्तु । हेविलम्बिबर्ष पङ्गुतिमासं १ तेदी अनिफिळमै ४ मणिक्कु येकुदि मुडिन्ददु । रङ्गन् ’ इति दृश्यते । तत्र तत्राध्यायान्ते बळवनूरु रङ्गन् इत्यपि बहुशो दृश्यते । अन्त्यपर्ने सन्तानगोपालमन्त्रश्च लिखितः ।