पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः

रोत्सेधौ भाग इति । अधोलेखाविस्तारः षडङ्गुलमुत्सेधो वेदाङ्गुलं1अष्टपत्रयुतं कृत्वा आघारं हुत्वा पद्मपुष्पैः कपिलाघृतातै पुरुषसूतेन लक्षहोमं जुहोति यः, सोऽन्ते कलेबरं त्यक्तवा परमंपदं गाच्छति ।

कामनाभेदेन विधिः

ब्रह्मवर्चसकामः अधोवेद्यां धृतिदलयुतं कुण्डं कृत्वा पलाशपुष्पै . विष्णु सूतेन द्वादशसहस्र जुहोति । आयुष्कामः अशीतिदलयुतं कुण्ड कृत्वा वैष्णवं रात्रिसूक्तञ्च जप्त्वा समिद्भिः त्रिलक्षहोमं जुहोति । परमायुर्भवति । सहस्रायु परमायुरित्युपदिशन्ति । विंशतिलक्षेः जुहोति यः स ब्रह्मायुर्भवति । लक्षायुर्वहह्या युरिति वदन्ति ।

प्रजाकामस्य विधिः

प्रजाकामः सपत्नीको द्विरात्रमुपोष्य प्रभाते स्नात्वा शुद्धे देशे यज्ञवाटं कृत्वा मृष्टसिक्तोपलेपनादैः संशोध्य यज्ञवाटं प्रविश्य पञ्चाग्नीन् कल्पयित्वा सभ्यात् प्राच्या विंशतिदलयुतं पौण्डरीकाग्निकुण्डं2 कृत्वा पूर्ववदाचारं कृत्वा कुण्डातू प्राच्या विष्णु पुरुषं सत्यमच्युतमनिरूद्धमितेि पृथक् पृथक् यथाक्रमेण सप्तविंशतिविग्रहैरभ्यच्र्य पौण्डरीकाग्नेः प्राच्यां शालिभिः प्रीहिभिर्वा देवेशस्य विष्णोः पीठं तस्य दक्षिणोत्तरयोः ब्रहोशौ चोद्देिश्य पीठे च कृत्वा अग्नेरुत्तरतो दण्डवेदिं पञ्चाङ्गुलिविस्तृतामर्रानिमात्रायता कृत्वा सप्तर्षिन् अभ्यच्र्य विष्णुपीठे पदामं संस्थाप्य तन्मध्ये रत्नं हाटकं वा संस्थाप्य तिलसर्वपगन्धाक्षतलाजकुसुमैरव कीर्य ‘श्रीवत्साङ्गं सहस्राक्षं जगद्बीजं विष्णु नारायणं जिष्णु श्रीपतेिं पुण्य मित्यष्टभिर्मन्त्रैः भावन्त सप्तविंशतिविग्रहैरभ्यच्र्य दक्षिणे 'प्रिय' वामे 'हरेिणी? मित्यभ्यच्य4 ब्रहोश्धरौ च सप्तविंशतिभेदैः देवियुक्तावभ्यच्र्य प्राच्या 5मध्ये वक्रतुण्डे वामे सरस्वतीं दक्षिणभागे 6वामे रौद्रीमघ्यन्तमभ्यच्र्य पत्नीसहितः


1. 53 • सहम्र, 2. B - कुण्डमिति लुप्यते, 3. B - प्रागादि 4. म - अध्यन्तमभ्यच्र्य, 5. B - दक्षिणतः, 6. B. वामे इतेि न दृश्यते.