पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
श्रीवैखानसे भगवच्छाझे काश्यपीये ज्ञानकाण्डे

॥अथ चतुशिोऽध्यायः॥

पञ्चमूर्तिकल्पः

पुरुषं स्फटिकाभं रक्तास्यनेत्रपाणिपादनरूखवस्रयुतं चतुर्भुज शङ्खचक्रधरं देवीभ्यामृषिभ्यां जयभद्राभ्यां 1व्याजकाभ्यां संयुक्तं दक्षिणे अञ्जनाभं 2पिङ्गाम्बरं धृतिपौष्णीभ्यां युतं सुरसुन्दरीभ्यां वेिज्यमानं सत्यं पश्चिमे अच्युतं सुवर्णाभं शुपित्र्छाम्बरधरं पवित्रीक्षोणीयुतं 3गुहतुष्टिभ्यां व्याजकाभ्यां उत्तरे अनिरुद्धं तरुणादित्यसङ्काशं श्यामाम्बरमनन्ताधयासीनं फणैः सप्तभिः पञ्चभिर्वा आच्छा दितमौलिं कुञ्चिताननं 4विकृतैकपादं 5वामजानुप्रतिष्ठितोतम्भितसच्यकरमनन्ता लम्बितान्यं6 महीप्रमोदायिनीभ्यो वराहनारसिंहाभ्यां स्वाहास्वधाभ्यां दयाजकाभ्यां 7समन्वितमेवञ्च क्रमेण संस्थाप्य उपरि विष्णु श्यामलाङ्गं चतुर्भुजं शङ्खचक्रधरं सर्वाभरणसंयुतं श्रीहरिणीभ्यां प्रसारेितान्यहस्ताभ्याञ्च 9भृगृपुराणाभ्यो 10प्रवाल रजतवर्णाभ्यां भेतवस्रधराभ्यां किष्किन्धसुन्दराभ्यां व्याजकाभ्यां तदूध्र्वे अनन्त भोगशयनं स्थापयेत् । चतुर्मूर्तिविधानेनोपरेि11 नारसिंहं वाराहं वा स्थापयेत् ।

परिवारकल्पनफलम्

सर्वत्रानपायेिगणैः सार्धमाचरेत 12 । देवीहीने पत्न्यपत्यहानिः मुनिहीने धर्मनाशः विष्वक्सेनहीने कुलोत्सादनं वीशहीने 13रिपुवृद्धिः चक्रहीने 14 संसारचक्रे ? शङ्खहीने मौढ्यं ध्वजहीने कार्पण्यं यूथेशहीने भृत्यहानिर्भवति । तस्मादेतैः 15द्वारागारपालकैरर्चयेत । उक्तानां विमानानं भेदालङ्कार मानानि भूगूक्तविधिना ज्ञात्वैवं कारयेदिति विज्ञायते ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपोते ज्ञानकाण्डे पञ्चमूत्र्यालयविधिर्नाम चतुशिोऽध्यायः ।।


कर्तितुष्टभ्यां. . 3. B. कोशे गुहेति नास्ति. म 4. म. विस्ततैकपदं. 5. क. B . आजान. ६. म. असव्यं. 1. क. B. समंथितं 8. म. हस्तोद्वत, ९. छ. रक्तचैताम्बराभ्यां 10. क. प्रवालरजितवर्णाभ्यो 11. विधानेषु . (तु) 12 म. सार्ध सर्वमाचरत्. 13. छ. अरेि. १५. क. संसारोच्छित्तिः 15. ,

द्वाराद्वारपालै