पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
सप्तमः सर्गः ।


कर्तृ द्रष्टुमलं समर्थं न बभूव । तासां सौन्दर्यसागरस्योद्वेलत्वादिति भावः । अत्रोपमालंकारः॥   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयका- व्यव्याख्यायां घण्टापथसमाख्यायां षष्ठः सर्गः समाप्तः।।


सप्तमः सर्गः।


श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानामथ सचिवैस्त्रिलोकभर्तुः।
संमूर्च्छन्नलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः॥१॥

  श्रीमद्भिरिति ॥ अथ प्रस्थानानन्तरं श्रीमद्भिः शोभावद्भिः। सह रथगजेन सरथ- गजास्तैः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । त्रयाणां लोकानां भर्तुस्त्रिलोक- भर्तुरिन्द्रस्य । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः । सचिवैर्गन्धर्वैर्गुप्तानां सुराङ्गनानां प्रस्थानं गमनमलघुषु महत्सु विमानरन्ध्रेषु विमानानां कुक्षिकुहरेषु भिन्नः प्रतिध्वानैरनेकीभूतोऽतएव संमूर्च्छन्व्याप्नुवन्मृदङ्गनादः समभिदध आचख्यौ। पौरेभ्य इति शेषः । अस्सिन्सर्गे प्रहर्षिणीवृत्तम्-'म्नौज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इतिलक्षणात्॥

सोत्कण्ठैरमरगणैरनुप्रकीर्णान्निर्याय ज्वलितरुचः पुरान्मघोनः ।
रामाणामुपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वमातपत्रैः ॥२॥

  सोत्कण्ठैरिति ॥सोत्कण्ठैः । अवेक्षणोत्सुकैरित्यर्थः । अमरगणैरनुप्रकीर्णादाकीर्णा- ज्ज्वलितरुचो दीप्तप्रभान्मघोन इन्द्रस्य पुरादमरावत्या निर्याय निर्गत्य । यातेः क्त्वो ल्यप् । विवस्वत उपरि स्थितानां रामाणाम्। आतपात्त्रायन्त इत्यातपत्रैः। 'सुपि-'इति योगविभागात्कप्रत्ययः । चरितगुणत्वं सार्थकत्वं नासेदे न प्रापे । तासां सूर्योपरिस्थि- तत्वादातपासंभवादिति भावः ॥

धूतानामभिमुखपातिभिः समीरैरायासादविशदलोचनोत्पलानाम्।
आनिन्ये म[१]दजनितां श्रियं वधूनामुष्णांशुद्युतिजनितः कपोलरागः ॥३॥

  धूतानामिति ॥ अभिमुखपातिभिः समीरैः प्रतिकूलवायुभिर्धूतानामिति दुर्निमित्तसूचनम्। आयासाद्गतिप्रयासादविशदलोचनोत्पलानां वधूनामुष्णांशुद्युतिजनित आतपकृतः। कपोलानां रागः पाटलत्वम् । मदेन जनितां श्रियम्। तत्सदृशीं श्रियमित्यर्थः। अत एव निदर्शनालंकारः । आनीन्य आनीतवान् । वधूरिति शेषः। आङ्पूर्वान्नयतेः कर्तरि लिट् । अकारानुबन्धत्वादात्मनेपदम् ॥