पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
किरातार्जुनीये


  क्रान्तानामिति ।। ग्रहै:। सूर्यादिभिश्चरितादाश्रितात् । कर्मणि क्तः। पथो मार्गात्क्रान्तानां निष्क्रान्तानामक्षाश्चक्राधारा दारुविशेषास्तेषामग्रै: क्षता दारिताः सुरवेश्मवेदिका यैस्तेषां रथानां प्रधिभिर्नेमिभिश्चक्रान्तै: । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् ' इत्यमरः । संपीडेन नोदनेन क्षुभितानि जलानि येषां तेषु तोयदेषु निःसङ्गमप्रतिघातं यथा तथा विवृत्तिः परिभ्रमणमुपाददे स्वीकृतेत्यतिशयोक्तिः स्वभावोत्या संसृज्यते ॥

तप्तानामुपदधिरे विषाणभिन्नाःप्रह्लादं सुरकरिणां धनाः क्षरन्तः।
युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥१३॥

  तप्तानामिति ॥ विषाणभिन्ना गजदन्तक्षताः। 'विषाणं दन्तशृङ्गयोः' इति हलायुधः। अत एव क्षरन्तः स्त्रवन्तो घनास्तप्तानां सुरकरिणां प्रह्लादमुपदधिरे चक्रिरे । तथाहि । परोपकारे युक्तानामासक्तानां महतां सतां रुजत्स्वपि पीडयत्स्वपि विषये कल्याणी हितकारिणी खलु प्रवृत्तिर्व्यापारो भवतीत्यर्थान्तरन्यासोऽलंकारः। ततो युक्तं मेघानां गजदन्तक्षतानामपि तदाह्लादत्कवमिति भावः ॥

संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् ।
पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकमिवान्तरीयमूर्वोः॥१४॥

  संवातेति ॥ संवाता संवहता। वातेर्गत्यर्थाच्छतृप्रत्ययः।अनिलेन । कामिनेवेति भावः । दिव्यस्त्रीणां जघनेषु वरं श्रेष्ठं यदंशुकं तस्मिन्विवृत्तिमपसारं मुहुर्नीयमाने सति पर्यस्यत्प्रसर्पत्पृथु विशालं मणिमेखलांशुजालमूर्वोर्युतकं चल्लनाख्यमिव।'युतकं संश्रये युग्मे यौतके चल्लनेऽपि च' इति विश्वः । अन्तरे भवमन्तरीयमधोंऽशुकम् । 'गहादिभ्यश्च' इति छप्रत्ययः । 'अन्तरीयोपसंव्यानपरिधानान्यधोंऽशुके' इत्यमरः। संजज्ञे संजातम् । जनिधातोः कर्तरि लिट् । उत्प्रेक्षालंकारः ॥

प्र[१]त्यार्द्रीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः ।
कान्तानां बहुमतिमाययुः पयोदा नाल्पीयान्बहु सुकृतं हिनस्ति दोषः ॥१५॥

  प्रतीति ॥ तुषारपातैः शीकरवर्षैः । 'तुषारौ हिमशीकरौ' इति विश्वः । प्रत्यार्द्रीकृततिलका मार्जितविशेषका अपि शमितपरिश्रमाः प्रह्लादमानन्दं दिशन्तः पयोदाः कान्तानाम् । कर्तरि षष्ठी । बहुमतिं संमानमाययुः । तथाहि । अल्पीयानल्पो' दोषो बहु प्रभूतं सुकतमुपकारं न हिनस्ति न हन्ति । अर्थान्तरन्यासोऽलंकारः ॥

यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले।
आतेनुस्त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनाम् ॥१६॥


  1. 'अप्याकृत' इति पाठः