पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
किरातार्जुनीये


माहेन्द्रं नगमभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः।
सादृश्यं निलयननिष्प्रकम्पपक्षैराजग्मुर्जलनिधिशायिभिर्नगेन्द्रै:॥२०॥

  माहेन्द्रमिति ॥माहेन्द्रंनगममित इन्द्रकीलाभिमुखम् । 'अभितःपरितः-'इत्यादिना द्वितीया। दिवोऽन्तरिक्षात्पतन्तोऽवतरन्तः पर्यन्तस्थिताः पार्श्वस्था जलदा येषां ते करेणुवर्या: करेणुषु वर्याः । श्रेष्ठा इत्यर्थः। 'ननिर्धारणे' इति षष्ठीसमासनिषेधात् सप्तमी' इति योगविभागात्सप्तमीसमासः। निलयने स्थाने निष्प्रकम्पपक्षैर्निश्चलपत्रैर्जलनिधि- शायिभिर्नगेन्द्रैर्मैनाकादिभिः सादृश्यमाजग्मुरित्युपमा ॥

उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन ।
आमूलादुपनदि सैकतेषु लेभे सा[१]मग्री खुरपदवी तुरङ्गमाणाम् ॥२१॥

  उत्सङ्ग इति ॥ महाद्रेरुत्सङ्गे मूर्ध्नि यत्समविषमं समं च विषमं च निम्नोन्नतं तस्मिन् । द्वन्द्वैकवद्भावः । वियदभिपातलाघवेन गगनसंचारपाटवेन सममेकरूपम् । आरोहावरोहरहितमित्यर्थः । कान्तानां गच्छतां तुरङ्गमाणां खुरपदवी खुरपङ्क्तिरुपनदि नदीसमीपम् । 'अव्ययीभावश्च' इति नपुंसकत्वाद्धस्वत्वम् । सैकतेष्वामूलान्मूलमारभ्य । आदित आरभ्येति यावत्। समग्रस्य भावः सामग्री साकल्यम् । भावे प्यञ् । डीप् । लेभे। सैकतादन्यत्र निम्नेषु गगनचारेण समखुरस्पर्शाभावाद्विच्छिन्ना खुरसरणिः । सैकतेषु तु सर्वत्र समत्वादविच्छिन्नेत्यर्थः ॥

सध्वानं निपतितनिर्झरासु मन्द्रै: संमूर्च्छन्प्रतिनिनदैरधित्यकासु ।
उद्धीवैर्घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानाम् ॥२२॥

  सध्वानमिति ॥ सध्वानं सशब्दं निपतिता निर्झरा: प्रवाहा यासु तासु । 'प्रवाहो निर्झरो झरः' इत्यमरः । अधित्यकासु नगोर्ध्वभूमिषु । 'भूमिरूर्ध्वमधित्यका' इत्यमरः । 'उपाधिभ्यां---इत्यादिना त्यकन्प्रत्ययः । मन्द्वैर्गम्भीरैः । 'मन्द्रस्तु गम्भीरे' इत्यमरः । प्रतिनिनदैः प्रतिध्वानै: संमूर्च्छन्वर्धमानो रथानां ध्वनिर्धनरवशङ्कया मेघमर्जितभ्रमेणेति भ्रान्तिमदलंकारः । उद्ग्रीवैर्मयूरैः सोत्कण्ठमुपशुश्रुव उपश्रुतः । शृणोतेः कर्मणि लिट् ॥

संभिन्नामविरलपातिभिर्मयूखैर्नीलानां भृशमुपमेखलं मणीनाम् ।
विच्छिन्नामिव वनिता नभोन्तराले वप्राम्भःस्रुतिमवलोकयांबभूवुः॥२३॥

  संभिन्नामिति ॥ अविरलपातिभिर्निरन्तरप्रसारिभिरुपमेखलम् । तटेष्वित्यर्थः । 'अथ मेखला । श्रोणिस्थानेऽद्रिकटके कटिबन्धेऽसिबन्धने' इति यादवः । नीलानां मणीनां


  1. 'सामग्र्यम्' इति पाठः