पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
सप्तमः सर्गः ।


मयूखैर्भृशं संभिन्नामेकीभूतामतएव नभोन्तराले विच्छिन्नमिव स्थितामित्युत्प्रेक्षा । वप्राम्भःस्रुतिं वप्रोदकधारां वनिता अवलोकयांबभूवुः । वप्राम्भ:स्रुतेः स्वधवलिमत्यागे- नेन्द्रनीलानां नीलिमस्वीकाररूपतद्गुणोत्थापिता विच्छेदोत्प्रेक्षेति तयोरङ्गाङ्गिभावेन संकरः। तेन च नैल्यविच्छेदभ्रमरूपो भ्रान्तिमान्व्यज्यते ।।

आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियमवमत्य धूर्गतानाम् ।
सव्याजं निजकरिणीभिरात्तचित्ताःप्रस्थानं सुरकरिणः कथंचिदीषुः ॥२४॥

  आसन्नेति ॥ धुरं गतास्तेषां धूर्गतानां नियन्तॄणां धियमवमत्यावज्ञायासन्नायां द्विपपदव्यां वनगजमार्गे यो मदानिलस्तस्मै क्रुध्यन्तस्तं प्रति कुप्यन्तः । 'क्रुधद्रुह-' इत्यादिना संप्रदानत्वाच्चतुर्थी । सव्याजं सकपटं निजकरिणीभिरात्तचित्ता आकृष्टचित्ताः । सुरकरिणो देवनागाः प्रस्थानं गमनं कथंचित्कष्टेनेषुरभिलेषुः ॥

नीरन्ध्रं पथिषु रजो रथाङ्गनु[१]न्नं पर्यस्यन्नवसलिलारुणं वहन्ती।
आतेने वनगहनानि वाहिनी सा धर्मान्तक्षुभितजलेव जह्नुकन्या ॥२५॥

  नीरन्ध्रमिति ॥ नीरन्ध्रं सान्द्रं पथिषु रथाङ्गैश्चक्रैर्नुन्नं प्रेरितम् । 'नुत्तनुन्नास्तनिष्टयू- तविद्धक्षिप्तेरिताः समाः' इत्यमरः । पर्यस्यत्प्रसर्पन्नवसलिलमिवारुणं रजो वहन्ती सा वाहिनी सेना । धर्मान्ते प्रावृषि क्षुभितजला । कलुषोदकेत्यर्थः । जह्नुकन्या गङ्गेव । वनानि फलकुसुमप्रधानानि, गहनानि जीर्णारण्यानि च । तानि वनगहनान्यातेने व्यानशे। अत्र समासगतवाक्यगतोपमयोः सजातीययोरङ्गाङ्गिभावेन संकरः ॥

संभोगक्षमगहनामथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि ।
अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् ॥२६॥

  संभोगेति ॥ अथ वृत्रारेः शक्रस्य सहायाः सचिवा गन्धर्वा उपगङ्गं गङ्गासमीपे । अव्ययीभावस्य नपुंसकत्वाद्ध्रूस्वत्वम् । संभोगक्षमगहनामुपभोगयोग्यवनां ज्वलिता मणयो येषु तानि सैकतानि बिभ्राणाम् । भृञ: कर्तरि लटः शानच् । च्युतैः स्वयं पतितैः कुसुमैराचितां व्याप्तामविरलाः सान्द्राः शाद्वलाः शादप्रायप्रदेशा यस्यां सा तां धरि- त्रीमध्यूषुरधितस्थुः । वसतेर्यज्ञादित्वात्संप्रसारणम् । अत्र धरित्रीविशेषणार्थानामधि- वासहेतुत्वादनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः ॥

भूभर्तुः समधिकमादधे तदोर्व्या: श्रीमत्तां हरिसखवाहिनीनिवेशः।
संसक्तौ किमसुलभं महोदयानामुच्छ्रायं नयति यदृच्छयापि योगः॥२७॥

  भूभर्तुरिति ॥ तदा हरिसखवाहिनीनिवेशो गन्धर्वसेनाशिबिरम् । निवेशः शिबि- रोद्वाहविन्यासेषु प्रकीर्तितः' इति शाश्वतः । भूभर्तुः पर्वतस्योर्व्या: समधिकं पूर्वस्माद-


  1. 'धूतम्' इति पाठः