पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
अष्टमः सर्गः ।


अगूढहासस्फुटदन्तकेसरं मुखं खिदेतद्विक[१]सन्नु पङ्कजम् ।
इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः॥३६॥

  अगूढेति ॥ किंच । अगूढहासो व्यक्तस्मितं तेन स्फुटा दन्ताः केसरा इव दन्तकेसरा यस्य तन्मुखं स्वित् । यद्वा विकसत्पङ्कजं न्वितीत्थम् । संशयेनेति शेषः । नलिनीवने प्रलीनां निगूढां सखी योषितः सुचिरेणातिविलम्ब्य विदांबभूवुर्विविदुः । निश्चिक्युरित्यर्थः। 'उषविदजागृभ्योऽन्यतरस्याम्' इति विकल्पादाम्प्रत्ययः।अत्र युग्मे निश्चयान्तसंदेहालंकारः॥

प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने ।
स्रजंन काचिद्विजहौ जलाविलांवसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥३७॥

  प्रियेणेति ॥ काचित्प्रियेण संग्रथ्य स्वयमेव रचयित्वा विपक्षसंनिधौ सपत्नीजनसमक्षं पीवरस्तने वक्षस्युपाहितां स्रजं मालां जलाविलाम् । मृदितामपीत्यर्थः । तां न विजहौ न तत्याज । न च निर्गुणायां तत्र का प्रीतिरिति वाच्यमित्यर्थान्तरन्यासेनाह-- गुणाः प्रेम्णि वसन्ति । वस्तुनि न वसन्ति हि । यत्प्रेमास्पदं तदेव गुणवत् । अन्यत्तु गुणवदपि निर्गुणमेव । प्रेम तु न वस्तुपरीक्षामपेक्षत इति भावः ॥

[२]संशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रमणीभिरञ्जनम् ।
हृतेऽपि तस्मिन्सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥३८॥

  असंशयमिति॥ स्त्रीणां नेत्रशोभार्थमञ्जनधारणमम्बुविहारोपगमाद्रक्तवर्णत्वं चाक्ष्णां ततः शुक्लत्वतिरोधानं च निश्चितमित्युत्प्रेक्षते । रमणीभिर्यदञ्जनं न्यस्तम्। तदिति शेषः। यत्तदोर्नित्यसंबन्धात्। तदञ्जनमुपान्तयो रक्ततां रोद्धुं प्रतिबद्धमेव न्यस्तम् । न तु शोभार्थमित्यर्थः । अन्यथा रागामिव्यात्या शुक्लत्वतिरोधानं स्यादित्यर्थः । असंशयमित्यु- त्प्रेक्षाव्यञ्जकम् । संशयस्याप्यभावः । नात्र संशयोऽस्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । कुत एतदिति चेद्यतस्तस्मिन्नञ्जने सलिलेन हृते क्षालिते सत्यपि रागः पूर्वोक्त एवोपा- न्तरक्तता किंतु प्रतिबन्धाभावादभितो व्याप्त्येत्याशयः। नयनेषु शुक्लतां निरास निरस्तवान्। अस्यतेर्लिट् । श्रियं शोभां तु न निरास । अतः शुक्लत्वविरोधिरागनिरोधार्थमेवेदमञ्जनं स्यात् । नतु शोभार्थम् । तस्यास्तदभावेऽपि सद्भावादित्यर्थः । अञ्जनापगमेऽपि तन्नयनानां राग एवालंकारोऽभूदिति भावः। अत्राञ्जनन्यासमनूद्य तस्य शोभार्थत्व- निषेधेन रागरोधार्थत्वोत्प्रेक्षणमुदितम् । उत्तरार्धे तस्यैव समर्थनात्। एवमुपान्तरक्ततां रोद्धुं यदञ्जनं न्यस्तमित्येकान्वये विध्यनुवादविरोधः स्यात् ॥

द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभिर्जलैः।
उपलुतास्तत्क्षणशोचनीयतां च्युताधिकाराःसचिवा इवाययुः ॥३९॥


  1. 'विकचं तु' इति पाठः
  2. 'असंशयन्यस्त' इति पाठः