पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
नवम: सर्गः ।


नानावर्णम् । बद्धोर्मि तरलं तरङ्गितं नाकवनिताभिः परिभुक्तमुक्तं पूर्वं परिभुक्तं पश्चान्मुक्तम् । 'पूर्वकाल-' इत्यादिना तत्पुरुषः । सिन्धोर्गङ्गायाः सलिलम् । शेरते- ऽत्रेति शयनीयं तल्पम् । बहुलग्रहणात्साधुः । तस्य लक्ष्मीं बभार । अतएव निदर्शनालंकारः। लक्षणं तूक्तम् ॥   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयका- व्यव्याख्यायां घण्टापथसमाख्यायामष्टमः सर्गः समाप्तः ।।


नवमः सर्गः।


वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः।
तत्प्रियार्थमिव यातुमथास्तं भानुमानुपपयोधि ललम्बे ॥१॥

  वीक्ष्येति ॥ अथ जलक्रीडानन्तरं भानुमानंशुमानात्तचित्रपरिधानविभूषाः स्वी- कृतविविधवस्त्राभरणाः । सुरवसंनाहवतीरित्यर्थः । अतएव रन्तुमनसः। 'समानकर्तु- केषु तुमुन्'। 'लुम्पेदवश्यं मः कृत्ये तुं काममनसोरपि' इति मकारलोपः।सुरनारी:। वीक्ष्य तासां प्रियार्थं तत्प्रियार्थमिव । अवसरदानरूपं प्रियं कर्तुमिवेत्यर्थः। फलोत्प्रेक्षेयम्। अस्तमदर्शनम् । मकारान्तमव्ययमेतत् । यातुं प्राप्तुमुपपयोधि पयोधिसमीपे ललम्बे सस्रंसे । अस्मिन्सर्गे स्वागतावृत्तम्-'स्वागतेति रनभाद्गुरुयुग्मम्' इति लक्षणात् ॥

मध्यमोपलनिभे लसदंशावेकतश्च्युतिमुपेयुषि भानौ ।
द्यौरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥२॥

  मध्येति ॥ मध्यमोपलनिभे नायकमणिसदृशे । 'निभसंकाशनीकाशप्रतिरूपोपमादयः' इत्यमरः । 'शर्करायां स्त्रियां प्रोक्तः पुंस्यश्मन्युपलो मणौ' इति वैजयन्ती। लसदंशौ प्रसरद्रश्मौ भानावेकत एकस्सिन्भागे च्युतिं स्रस्ततामुपेयुषि प्राप्ते सति द्यौः परिवृत्त्या मध्याह्नातिक्रमेण विलोलां गत्वरीम् । अन्यत्र गात्रस्य तिर्यगावृत्त्या मुहुश्चलन्तीम् । वासरलक्ष्मीं हारयष्टिं मुक्तावलीमिवोवाह वहति स्म ।

अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।
क्षीबतामिव गतः क्षितिमेष्यंल्लोहितं वपु[१]रुवाह पतङ्गः ॥३॥

  अंशुपाणिभिरिति ॥ पतङ्गः सूर्यः । 'पतङ्गः पक्षिसूर्ययोः' इत्यमरः । अतीव निर्भरम् । 'अत्यतीव च निर्भरे' इत्यमरः । पातुमिच्छुः पिपासुस्तृषितः सन् । पिबतेः सन्नन्तादुप्रत्ययः । अंशव एवं पाणयस्तैः पद्मेषु जातं पद्मजं मधु मध्वेव । मध्विति


  1. 'अवाप' इति पाठः