पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
किरातार्जुनीये


श्लिष्टं रूपकम् । मकरन्दमद्यमित्यर्थः । 'मधु मद्ये पुष्परसे' इत्यमरः । भृशमत्यन्तं रसयित्वास्वाद्य क्षीबतां मत्तत्वं गत इवेत्युत्प्रेक्षा । 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । क्षितिमेष्यन्गमिष्यंल्लोहितं रक्तं वपुरुवाह । यथा मत्तः क्षीबतया क्षितौ लुठति रज्यते च तद्वदिति भावः । सूर्यस्य क्षितिविलयनमस्तमय इत्यागमः । अत्र रूपकोत्प्रेक्षयोः सापेक्षत्वादङ्गाङ्गिभावेन संकरः ।।

गम्यतामुपगते नयनानां लोहितायति सहस्रमरीचौ ।
आससाद विरहय्य धरित्रीं चक्रवाकहृ[१]दयान्यभितापः ॥४॥

  गम्यतामिति ॥ सहस्रमरीचौ सूर्ये । लोहितो भवतीति लोहितायति । 'लोहि- तादिडाज्भ्यः क्यप्' इति क्यप् । 'वा क्यप:' इति परस्मैपदे शतृप्रत्ययः । अतएव नयनानां गम्यतामुपगते दर्शनीयतां प्राप्ते सत्यभितापो धरित्रीं विरहय्य विहाय । 'ल्यपि लघुपूर्वात्' इत्ययादेशः । चक्रवाकहृदयान्याससाद प्राप । अत्र धरित्र्या यादृशस्तीव्रार्ककरकृतसंतापस्तादृक्चक्रवाकहृदयेषु विरहसंतापः संजात इति परमार्थः। परंतु तदुपक्रमानन्तरमेतस्याविर्भावात्स एवात्र संक्रान्त इत्यभेदाध्यवसायेनोपदेशः। अतएव भेदेऽभेदरूपातिशयोक्तिरलंकारः ।।

मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि संभृतसान्द्रः।
सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः॥ ५॥

  मुक्तेति ॥ रवौ सामि मज्जस्यर्धास्तमिते सति । 'सामि स्वर्धे जुगुप्सायाम्' इत्यमरः । मुक्तं त्यक्तप्रायं मूलमाश्रयभूतो रविः । अन्यत्र स्वामी । येन सोऽतएव लघुरल्पकश्च मुक्तमूललघुरुज्झितपूर्वस्त्यक्तपूर्वदिक्कः । अन्यत्र त्यक्तपूर्वजनः।पश्चिमे नभसि नशोभागे। अन्यत्र क्वचिन्नीचस्थले । संभृतः संहतः सन् । अतएव सान्द्रश्च रश्मिसमूहः । आश्रितजनश्च ध्वन्यते । खिन्नश्चासौ जिह्मश्च, खिन्नेन दुःखेन जिह्यो वा, दीन इव न विरेजे । अत्र मुक्तमूलत्वादिप्रस्तुतविशेषणसाम्यादप्रस्तुताश्रितजन- प्रतीतेः समासोक्तिः । तत्र वाच्यस्य रश्मिसमूहस्याचेतनस्यापि प्रतीयमानेन चेत- नेनाभेदाभिधानाद्दु:खितत्वाद्युत्प्रेक्षेति तयोरङ्गाङ्गिभावेन संकरः॥

कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डनमभि त्वरयन्त्यः ।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः॥६॥

  कान्तेति ॥ कुङ्कुभवत्कुङ्कुमेन वा ताम्राः सायस्य सायंकालस्य । 'सायं साये प्रगे प्रातः' इत्यमरः । यन्मण्डनं तदभि तदुद्दिश्य त्वरयन्त्यस्त्वरां कारयन्त्यः सौधानां जालैर्गवाक्षः पतिताः प्रविष्टाः । 'जालं गवाक्ष आनाये' इति वैजयन्ती। रविभासः सूर्यरश्मयः कान्तानां प्रेयसां दूत्य इव वनिताभिः सादरं यथा तथा ददृशिरे दृष्टाः। सायंतनार्कभासां प्रियसमागमसुचकत्वादेव तासु स्त्रीणामादरोऽभवदित्यर्थः ॥


  1. 'मिथुनानि' इति पाठ: