पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
किरातार्जुनीये

 अथ श्लोकत्रयेणोपायकौशलं दर्शयन्नादौ सामदाने दर्शयति----

निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् ।
प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥१२॥

 'निरत्ययमिति ॥ तस्य दुर्योधनस्य निरत्ययं निर्बाधम् । अमायिकमित्यर्थः।अन्यथा जनानां दुर्ग्रहत्वादिति भावः। साम सान्त्वम् । ‘साम सान्त्वमुभे समे' इत्यमरः। दानवर्जितं न प्रवर्तते अन्यथा लुब्धाद्यावर्जनस्य शुष्कप्रियैर्वाक्यैर्दुष्करत्वादिति भावः। उक्तं च–लुब्धमर्थेन गृह्णीयात्साधुमञ्जलिकर्मणा । मुर्खं छन्दानुरोधेन तत्त्वार्थेन च पण्डितम् ॥' इति। तथा भूरि प्रभूतम् । न तु कदाचित्स्वल्पमित्यर्थः । दानं धनत्यागः । सदित्यादरार्थेऽव्ययम्।'आदरानादयोः सदसती' इति निपातसंज्ञास्मरणात् । तस्य क्रियां सत्क्रियां विरहय्य विहाय । 'ल्यपि लघुपूर्वात्' इत्ययादेशः । न प्रवर्तते । अनादरे दानवैफल्यादिति भावः । न चैवं सर्वत्र, येनाविवेकित्वं कोशहानिश्च स्यादित्याह -प्रेति । विशेषशालिन्यतिशययोगिनी सत्क्रियादरक्रिया गुणानुरोधेन गुणानुरागेण विना न प्रवर्तते । ‘पृथग्विना-' इत्यादिना तृतीया । गुणेष्वेवादरो भूरिदानं चेति नोक्तदोषावकाश इत्यर्थः । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषणतया स्थापनादेकाव- ल्यलंकारः । तदुक्तं काव्यप्रकाशे---स्थाप्यतेऽपोह्यते वापि यथापूर्वं परं परम् । विशेषणतया वस्तु यत्र सैकावली द्विधा ॥' इति ॥

 अथ दण्डप्रकारमाह----

वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव [१] निवृत्तकारणः ।
गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥१३॥

 वसूनीति | वशी दुर्योधनो वसूनि धनानि वाञ्छन्न । लोभान्नेत्यर्थः । वसु तोये धने मणौ' इति वैजयन्ती । निहन्तीति शेषः । तथा मन्युना कोपेन न च । 'मन्युर्दैन्ये क्रतौ क्रुधि' इत्यमरः । ‘धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' इति स्मरणादित्यर्थः। किंतु निवृत्तकारणो निवृत्तलोभादिनिमित्तः सन्स्वधर्म इत्येव । स्वस्य राज्ञ: सतो ममायं धर्मो ममेदं कर्तव्यमित्यस्मादेव हेतोरित्यर्थः । “अदण्ड्यान्दण्ड्यन् राजा दण्ड्याम्श्चैवाप्य- दण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥' इति सरणादिति भाव: । गुरूपदिष्टेन प्राड़िवाकोपदिष्टेन । 'धर्मशास्त्रं पुरस्कृत्य प्राङ्विवाकमते स्थितः । समा- हितमतिः पश्येद्व्यवहारामनुक्रमात् ॥' इति नारदस्मरणात् । दण्डेन दमेन । शिक्षयेत्यर्थः। रिपौ सुतेऽपि वा । स्तिमिति शेषः । एतेनास्य समदर्शित्वमुक्तम् । धर्मभिप्लवं धर्मव्यतिक्रमम् । अधर्ममिति यावत् । निहन्ति निवारयति । दुष्ट एवास्य शत्रुः शिष्ट एव बन्धुः । न तु संबन्धनिबन्धनः पक्षपातोऽस्तीत्यर्थः ।।


  1. 'एश्वः' इति पाठ: