पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
नवम: सर्गः ।


अन्योन्यरक्तमनसामथ बिभ्रतीनां चेतोभुवो ह[१]रिसखाप्सरसां निदेशम् ।
वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिमियाय रात्रिः ॥ ७४ ॥

  अन्योन्येति ॥ अथ हरिसखा इन्द्रसचिवा गन्धर्वास्तेषामप्सरसां चान्योन्यरक्तमनसां परस्परानुरक्तचित्तानां चेतोभुवः कामस्य निदेशमाज्ञां बिभ्रतीनां स्मरविधेयानाम्। तासु रममाणास्वेवेत्यर्थः । 'षष्ठी चानादरे' इति षष्ठी। विबोधः प्रबोधनं शीलमेषां ते वैबोधिका वैतालिकाः। 'शीलम्' इति ठक् । तेषां ध्वनिभिर्मङ्गलरवैर्विभावितोऽभ्यूहितो ज्ञातः पश्चिमार्धश्चरमभागो यस्याः सा तथोक्ता सा रात्रिः संहृता संक्षिप्तेवेत्युत्प्रेक्षा। सुखिनां भूयानपि कालो लधीयानिव भवतीति भावः । परिवृत्तिं विवृत्तिमियाय । प्रभातकल्पाभूदित्यर्थः ।

निद्राविनोदितनितान्तरतिक्लमानामायामिमङ्गलनिनादविबोधितानाम् ।
रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतामिव समादधिरे रतानि ॥ ७५ ॥

  निद्रेति ॥ निद्रया विनोदितोऽपनीतो नितान्तमत्यर्थं यो रत्याः क्लमः स येषां तेषा- मायामिभिरायामवद्भिर्दीर्घैर्मङ्गलनिनादैर्वैबोधिकध्वनिभिर्विवोधितानां यूनां रामासु । 'सुन्दरी रमणी रामा' इत्यमरः । भाविविरहेणाकुलितासु सतीषु रतानि । तान्येव "पूर्वाणि प्रथमानि तत्पूर्वाणि तेषां भावस्तत्पूर्वता ताम् । भावे तल्प्रत्ययः । समादधिरे प्रापुरिवेत्युत्प्रेक्षा । आद्यसुरतवदादरात्प्रवर्तन्त इत्यर्थः । यदुत्तरकालं दुर्लभं तदति- तृष्णयानुभूयत इत्यर्थः ।।

कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् ।
हर्म्येषु माल्यमदिरापरिभोगगन्धानाविश्चकार रजनीपरिवृत्तिवायुः ॥ ७६ ॥

  कान्तेति ॥ सुरतखेदेन निमीलितान्यक्षीणि येन तं कान्ताजनं स्त्रीसमूहं संवाहितुं सेवितुमिव । खेदापनोदार्थमङ्गमर्दनं कर्तुमिवेत्यर्थः । 'संवाहनं वाहनेऽपि नरादेरङ्ग-


  1. 'सुरसखा' इति पाठः