पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
दशमः सर्गः ।


ऽपीत्यर्थः। त्रयाणां लोकानां भर्तुरिन्द्रस्य । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः। तुल्यरुचिः समानतेजाः । अपिशब्दः सर्वत्र विरोधद्योतनार्थः । स च मुनेरतर्क्यमहिमत्वेन निरस्त इति विरोधालंकार:--'विरोधाभासत्वं विरोधः' इति सूत्रात् ॥

तनुमवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।
अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥१५॥

  तनुमिति ॥ अवजिते तिरस्कृते लोकानां सारधाम्नी सत्त्वतेजसी यया ताम् । 'अन उपधा-' इत्यादिना ङीप् । त्रयाणां भुवनानां समाहारस्त्रिभुवनम्।'तद्धितार्थ-' इत्यादिना समाहारार्थे तत्पुरुषः । पात्रादित्वात्स्त्रीत्वप्रतिषेधः । तस्य गुप्तौ रक्षणे सहा समर्थाम् । पचाद्यच् । तनुं मूर्त्तिं विलोकयन्त्योऽमरस्त्रियोऽप्सरसो विजयफले विजयार्थे तपोधिकारे तपोनुष्ठानेऽस्यार्जुनस्य यत्नं विफलभवययुर्मेनिरे । त्रैलोक्याधिपत्यादि- महाफलसाधनसमर्थस्य तुच्छफलाभिलाषो मत्तमातङ्गमांसभोगोचितस्य कण्ठीरवस्य जीर्णतृणचर्वणोत्कण्ठेव न शोशामावहतीति भावः ।अत्र विशिष्टतनुविलोकनस्य स्त्रीविशेषणवैफल्यजननहेतुत्वोक्त्या पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥

मुनिदनुतनयान्विलोभ्य सद्यः प्रतनुबलान्यधितिष्ठतस्तपांसि।
अलघुनिबहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥१६॥

  मुनीति ॥ प्रतनुबलान्यनुत्कृष्टसाराणि तपाम्स्यधितिष्ठतोऽनुतिष्ठतो मुनीन्दनुतन- यान्दानवांश्च सद्यस्तत्क्षणमेव विलोभ्याकृष्य चिरात्कुलिशभृता शक्रेणालघुनि महति पदे स्थाने विहितं दत्तं स्वं स्वकीयं नियोगमधिकारं ताः स्त्रियो बहु यथा तथा मेनिरे। निकृष्टपदवृत्तीनामुत्कृष्टपदलाभो महान् । बहुमानमूलमिति भावः । विलोभ्य मेनिर इत्यन्वयः । यद्वा विलोभ्य लोभं कारयित्वा विहितं शक्रणेत्यन्वयात्समानकर्तृत्व- निर्वाहः ॥

अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदशनेन ।
प्रसभमवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥१७॥

  अथेति ॥ अथानन्तरं कृतकविलोभनं कृत्रिमं विलोभनं विधित्सौ विधातुमिच्छौ । विपूर्वाङ्धातेः सन्नन्तादुप्रत्ययः । युवतिजने हरिसूनोरर्जुनस्य दर्शनेन चित्तजम्ना कामः प्रसभं बलादवततार। दैवतत्परं वञ्चयितुमागतस्य मोहो भवति । यतः स्वयं मुनिवञ्चनप्रवृत्ताः स्त्रियस्तेन वञ्चिता इत्यर्थः । युक्तं चैतत् । हि यस्मान्मधुरा मनोहरा यौवनश्रीर्मनो हरति । बलादिति शेषः ।।

सपदि हरिसखैर्वधूनिदेशाद्ध्वनितमनोरमवल्लकीमृदङ्गैः।
युगपदृतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥१८॥