पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
किरातार्जुनीये


नानि कदम्बपुष्पवृष्ट्या कम्बपुष्पसंपदा समेत्यातिशयिनीमतिशयवतीं श्रियं जग्मुः । तथा हि । गुणमहतां गुणाधिकानां योगः परस्परसमागमो महते गुणायोत्कर्षाय । भवतीति शेषः । अत्र त्रिपाद्यां समालंकार:--'सा समरलंकृतिर्योग्यवस्तुनोरुभयोरपि' इति लक्षणात् । सोऽपि चतुर्थेनार्थान्तरन्यासेन स्वसमर्थकेनाङ्गाङ्गिभावेन संकीर्यते ॥

सरजसमपहाय केतकीनां प्रसवमुपान्तिकनीपरेणुकीर्णम् ।
प्रियमधुरसनानिषट्पदाली मलिनयंति स्म विनीलबन्धनानि॥२६॥

  सरजसमिति ॥ प्रियमधुरिष्टमकरन्दा । नात्र कप्समासान्तः।'पुंलिङ्गोत्तरपदो बहुव्रीहिः' इति केचित् । नपुंसकलिङ्गस्यैव मधुशब्दस्योरःप्रभृतीषु पाठात् 'मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुम्नपुंसकयोर्मधुः॥' इत्यभिधानात् । षट्पदाली षट्पदावलिरुपान्तिके यानि नीपानि कदम्बकुसुमानि तेषां रेणुभिः परागैः कीर्णं व्याप्तम् । किं च स्वतोऽपि सह रजसा सरजसम् । न त्वरजस्कमिति भावः । साकल्येऽव्ययीभावः । 'अचतुर-' इत्यादिना निपातः। केतकीनां प्रसवं पुष्पमपहाय विनीलबन्धनानि नलिनवृन्तान्यसनानि प्रियकपुष्पाणि । मकरन्दभरितानीति भावः । 'सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । मलिनयति स्म । यथा वृन्ताद- न्यत्रापि मालिन्यं स्यात्तथा मधुलोभाच्छादयामासेत्यर्थः। नहि मध्वासक्तो मधुलामे विभूतिष्वासज्जतीति भावः ॥

मुकुलितमतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु ।
अविरलवपुषःसुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ २७॥

  मुकुलितमिति ॥ धृता जलबिन्दवो यासु तासु शाद्वलस्थलीषु शादहरितप्रदेशे- ष्वविरलवपुषः स्थूलमूर्तयः सुरेन्द्रगोपाः कीटविशेषा मुकुलितं मुकुलीकृतं बन्धुजीवम्। बन्धुजीवकमुकुलमित्यर्थः । 'बन्धूको बन्धुजीवकः' इत्यमरः । अतिशय्यातिक्रम्य विकचपलाशचयो विकसितकिंशुकराशिः।'पलाशे किंशुकः पर्णः' इत्यमरः । तस्य श्रियम् । तत्सदृशीं श्रियमित्यर्थः । अत एव निदर्शनालंकारः। समीयुः प्रापुः ॥

  अथ हेमन्तवर्णनमाह--

अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।
गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषारकालः ॥ २८ ॥

  अविरलेति ॥ अविरलानि धनानि फलिनीवनानां प्रियंगुवनानां प्रसूनानि यस्मिन्सः। 'प्रियंगुः फलिनी फली' इत्यमरः । कुसुमितैः कुन्दैर्माध्यकुसुमैः सुगन्धिर्गन्धवाहो यस्मिन्सः।माध्यं कुन्दम्' इत्यमरः। शैशिराणामपि कुन्दानां हेमन्ते प्रादुर्भावादविरोधः । विरलतुषारकण इति प्रारम्भोक्तिः । तुषारकालो हेमन्तश्चिरायासमयजमकालसंभवं गुणमुत्कर्षं लेभे ॥