पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
किरातार्जुनीये


  धृतेति ॥ अपरा स्त्री स्मराभितापाद्धेतोर्धृतानि बिसान्येव वलयानि येन तस्मिन्पा- णावधिरूषिते चन्दनादिचर्चिते पाण्डू गण्डलेखे गण्डस्थले यस्य तन्मुखं निधायारो- प्यामधुमदे मधुमदरहिते तथाप्यलसे लोचने यस्मिन्कर्मणि तद्यथा तथा तं नृपसुतं निदध्यौ पश्यति स्म । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः ॥

  अथ पञ्चभिर्मुनिं प्रति दूतीवाक्यमाह--

सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता ।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद ॥ ४७ ॥

  सखीति ॥ कुसुमेषुणा कामेनाभितप्ता पीडिता सा नायिका । हे सखि, दयितं मुनिमिहानयेति मां प्रहितवती भवदन्तिकं प्रेषितवती । किं त्वविमृश्यकारिणीयमि त्याह- हृदयमिति । अहृदयामनस्का। तस्यास्त्वद्गतत्वादिति भावः । अत एव सा पूर्वं प्रागेव भवदुपकण्ठं त्वत्समीपमुपागतं हृदयं मनो न विवेद । नाम संभावनायाम् । अतो मत्प्रेषणं व्यर्थं तस्यान्तरङ्गत्वाद्बहिरङ्गस्य दुर्बलत्वादिति भावः । एतेन मनःसङ्ग उक्तः । चक्षुःप्रीतिस्तु प्रागेव सर्वासामुक्तेति न पृथगुच्यते ॥

  'दृङ्मनःसङ्गसंकल्पा जागरः कृशता रतिः । ह्रीत्यागोन्मादमूर्ध्वान्ता इत्यनङ्गदशा दश॥' इति । तत्राद्यमवस्थाद्वयमयधायि । संप्रति काचित्क्रमनैरपेक्ष्येण सूचयति-

चिरम[१]पि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।
गतघृण गमितानि सत्सखीनां नयनयुगैः सममार्द्रतां म[२]नांसि ॥४८॥

  चिरमिति ॥ चिरं कलितान्यपि संदेशार्थं बुद्ध्या योजितान्यपि । वचनानीति शेषः। परिशुष्यता मुखेनेति जागरोक्तिः । परिगदितुमयारयन्त्याशक्नुवत्या तया । हे गतधृण। अद्यापि तां नानुकम्पस इति भावः । सत्सखीनां मनांसि नयनयुगैः सममार्द्रतां गमितानि । उपचयं गमितानीत्यर्थः । शोकबाष्पैरिति भावः । अत्र सखीशोकोक्त्या मूर्च्छावस्था सूच्यते । अत्र शोकबाष्परूपकारणभेदात्प्रतियोगिभेदाच्चार्द्रत्वभेदेऽप्य- भेदाध्यवसायः । तन्मूला चेयं नयनयुगैः सममिति सहोक्तिरलंकारः ॥

अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् ।
भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥४९॥

  अचकमतेति ॥ किं वाच्यं चेत्याह-सा स्त्री मृद्धी सुरभिश्च या तां मृदुसुरभिं पुष्पशय्यां विरहय्य विहाय सपल्लवां धरित्रीमचकमतैच्छत् । तस्यास्ततोऽपि शीत- लत्वादिति भावः । कमेर्णिङन्ताल्लङ् । 'णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' इति द्विर्भाव इति केचित् । तन्न । अचीकमतेति प्रसङ्गात् । अतो णिङभावपक्षे 'कमेश्चलेश्चङ् वक्तव्यः' इति वक्तव्याच्चङि रूपमेतत् । अस्या नायिकायास्तत्र धरित्र्यामपि भृशमरतिं दुःख-


  1. 'अतिकलितानि' इति पाठः
  2. 'वचांसि' इति पाठः