पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
एकादशः सर्गः ।


युक्तः प्रमाद्यसि हितादपेतः परितप्यसे ।
यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥ २९ ॥

  युक्त इति ॥ किं च।युक्तः। हितेनेति शेषः। हितेनेष्टेन युक्तः सन्।प्रमाद्यसि प्रकर्षेण माद्यसि हृष्यसि । हितादपेतः परितप्यसे परितप्तो भवसि । तपेर्दैवादिकात्कर्तरि लट् । सत्यमेवं ततः किमत आह~~यदीति । पीडात्मनः स्वस्य च नष्टा यदि तर्हि भवता जने परस्मिन्नपि मा सञ्जि न सञ्ज्यताम् । सञ्जतेर्ण्यन्तात्कर्मणि लुङ् । आत्म- दृष्टान्तेन परपीडातो निवर्तितव्यमित्यर्थः । पीडायाः परात्मनोः समत्वात् ॥

  अथ देहास्थैर्यश्रद्धया च परपीडा न कार्येत्याह-

जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम् ।
भवान्मा स्म वधीन्न्याय्यं न्या[१]याधारा हि साधवः ॥ ३० ॥

  जन्मिन इति ॥ अस्य जन्मिन उत्पत्तिधर्मिकस्य शरीरिणः । व्रीह्यादिस्वादिनिः। स्थितिं लक्ष्मीमिव चलाचलां चञ्चलां जन्मिधर्मत्वादेव चलाम् । अनित्यामित्यर्थः । चलतेः पचाद्यच् । 'चरिचलिपतिवदीनां वा द्वित्वमच्याक्वाभ्यासस्येति वक्तव्यम्' इति द्विर्भावः । अभ्यासस्यागागमश्च । विद्वान । जानन्नित्यर्थः । 'विदेः शतुर्वसुः' इति वैकल्पिको वसुरादेशः । भवान् । न्यायादनपेतं न्याय्यम् । 'धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः । मा स्म वधीत् । मा नाशयेत्यर्थः । ‘स्मोत्तरे लङ् च ' इति लुङ् । 'लुङि च' इति हनो वधादेशः। 'शेषे प्रथमः' इति प्रथमपुरुषः । हि यस्मात्साधवो न्यायाधारा न्यायावलम्बाः । बहुव्रीहिस्तत्पुरुषो वा । न्यायत्यागे साधुत्वमेव न् स्यादिति भाव:। 'न्यायाचाराः' इति पाठे न्यायमाचरन्तीतिः तथोक्ताः । कर्मण्यण् ॥

  तर्हि किं मे कर्तव्यं तत्राह:-

विजहीहि रणोत्साहं मा तपः साधु नीनशः।
उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ॥ ३१ ॥

  विजहीहीति ॥ हे तपोधन, रणोत्साहं रणोद्योगम् । लोकोत्तरेषु कार्येषु स्थेयान्प्रयत्न उत्साहस्तं विजहीहि-त्यज । 'आ च हौ' इतीकारः । साधु समीचीनम् । निःश्रेय- सकरत्वादिति भावः । तपो मा नीनशो न नाशय । नश्यतेर्ण्यन्तान्माङ्योगादाशिषि लुङ् । अडागमनिषेधश्च । किंतु जन्मन उच्छेदं कर्तुम् । मोक्षं साधयितुमित्यर्थः । शान्त पधि विजिगीषानिवृत्तो मवेत्यर्थः । 'हुझल्भ्यो हेर्धिः' इति धिः । ध्वसोरेद्धा- वभ्यासलोपश्च' इत्यकार इति ।

  अथ सर्वथा मे विजयकण्डूतिर्न निवर्तत इत्याशङ्क्य तर्ह्यन्तःशत्रुविजयेन विधीयतां तदपनोद इत्याह--


  1. 'न्यायाधीनाः' इति पाठ: