पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
एकादशः सर्गः ।


  अपवादादिति ॥ अपवादाज्जनाक्रोशादभीतस्य । अजुगुप्समानस्येत्यर्थः । गुणदोषयोः समस्य तुल्यबद्धेः। निग्रहानुग्रहौ गुणदोषयोरननुरुन्धत इत्यर्थः । विघावप्येतद्विशेषणं योज्यम् । असद्वृत्तेर्दुराचारस्य धूर्तस्याहोवृत्तमीहितं विधेर्दैवस्य वृत्तमिव दुर्विभावं विभावयितुमशक्यम् । किंतु कार्यैकसमधिगम्यमित्यर्थः । भवतेर्ण्यन्तात्कृच्छ्रार्थे 'खल्प्रत्ययः॥

  नन्वेवं मानी कथं परिभूतो जीवसि तत्राह-

ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः ।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥५७॥

  ध्वंसतेति ॥ परैः शत्रुभिः परिभूतस्य मे हृदयं सद्यो ध्वंसेत। भ्रश्येदित्यर्थः । अमर्षः कर्ता प्रतीकारं प्रतिक्रियारूपं भुजालम्बं हस्तावलम्बनं न लम्भयेन्न ग्राहयेद्यदि । हृदयेनेति शेषः । सत्यं जीवामि प्रतिविधित्सया । न तु निर्लज्जतयेति भावः ॥

  ननु तवैव कोऽयमभिमानस्तत्राह-

अवधूयारिभिर्नीता हरिणैस्तु [१] ल्यवृत्तिताम् ।
अन्योन्यस्यापि जिहीमः किं पुनः सहवासिनाम् ॥५८॥

  अवधूयेति ॥ अरिभिरवधूय परिभूय हरिणैर्मूगैस्तुल्यवृत्तितां तुल्यजीवनत्वम् । वन्याहारतामित्यर्थः । नीताः प्रापिता वयम् । पञ्चापीति शेषः । अन्योन्यस्यापि जिह्रीमो लज्जामहे । सहवासिनां सहचारिणां किं पुनः। प्रागेव जिह्रीम इति किमु वक्तव्यमित्यर्थः। क्रियायोगे संबन्धसामान्ये षष्ठी।अत्र वयं पञ्चापि तुल्याभिमाना एव। इदं तु मदेकसाध्यं कर्मेति मुनिशासनान्मयानुष्ठीयतं इति भावः ॥

  ननु तर्हि दुःखैकनिदानमन्तःशत्रुर्मान एव त्यज्यतामित्याशङ्क्य तत्त्यागे दोषमाह-

शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ५९॥

  शक्तीति ॥ शक्तिवैकल्येनोत्साहादिशक्तिवैधुर्येणावृष्टम्भसामर्थ्यविरहेण च नम्रस्य प्रह्वीभूतस्य विधेयभूतस्य च निःसारत्वाद्दुर्बलत्वात्। स्थिरांशरहितत्वाच्च। 'सारो वले स्थिरांशे च इत्यमरः । लघीयसो गौरवहीनस्य नीरसस्य च। मानहीनस्य जन्मिनो जन्तोः। व्रीह्यादित्वादिनिः।तृणस्य च गतिरवस्था समेति मग्नहीरस्य तृणादपि निकृष्टत्वान्न त्याज्यो मान इति भावः । श्लेषालंकारेस्यं तदनुप्राणितेयमुपमेत्यनेकार्थदीपिकेति व्यज्यते॥


  1. 'तुल्यरूपताम्' इति पाठः