पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
किरातार्जुनीये


द्वादशः सर्गः।


अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥ १॥

  अथेति ॥ अथेन्द्रतिरोधानानन्तरं रुचिरवदन इन्द्रसाक्षात्कारसंतोषात्प्रसन्नमुखो धनंजयोऽर्जुनो वासवस्य वचनेनोपदेशेन त्रिलोचनं शिवं क्लान्तिरहितं यथा तथाभि- राधयितुं प्रसादयितुं तपांसि विधिवद्विध्यर्हम् । यथाशास्त्रमित्यर्थः । 'तदर्हम्' इति वतिप्रत्ययः । विदधे चक्रे । अस्मिन्सर्ग उद्गतावृत्तम्-'सजमादिमे सलघुकौ च नस- जगुरुकैरथोद्गता । अङ्घ्रिगतभनजला गयुताः सजसा जगौ चरणमेकतः पठेत् ॥' इति लक्षणात् ॥

अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः
तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं निषीदतः॥२॥

  अभिरश्मीति ॥ अभिरश्मिमाल्यभिसूर्यं सूर्याभिमुखं भुव्येकचरणं निषीदत एकचरणेन तिष्ठतो विमलस्य बाह्यान्तरशुद्धिमतः । धृता जयधृतिर्जयेच्छा येन तस्यानाशुषोऽनश्नतः। 'उपेयिताननाश्वाननूचानश्व' इति निपातः। तृस्यार्जुनस्य बहूनां पूरणा बहुतिथाः। बहुसंख्यका इत्यर्थः।'तस्य पूरणे डट्'।'बहुपूगगणसंघस्य तिथुक्'इति तिथुगागमः। तिथयो दिनानि प्रतिजग्मुः। अत्र तिथिशब्दः पुंलिङ्गः ।'तदाद्यास्तिथयो: द्वयोः' इत्यभिधानात् । अन्यथा बहुतिथा इत्यत्र टित्वान्ङीप्स्यात्

वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः।।
व्या[१]प नगपतिरिव स्थिरतां महतां हि धैर्यम[२]विभाव्यवभवम् ॥३॥

  वपुरिति ॥ पाण्डवोऽर्जुनः सततं वपुष इन्द्रियाणां चोपतपनेषु संतापकरेषु। करणे ल्युट् । असुखेष्वनशनादिदुःखेष्वपि नगपतिर्गिरीन्द्र इव स्थिरतां दार्ढ्यं व्याप प्राप। तथाहि । महतां धैर्यमविभाज्यं दुर्बोधं वैभवं सामर्थ्यं यस्य तत्तथोक्तम् । धीरणाम- किंचित्करं दु:खमिति भावः ॥

न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् ।
तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणाम् ॥४॥

  नेति ॥ तस्यार्जुनस्य मानसं मनः संनिहितानि समीपस्थानि यानि पक्तिसुरभीणि पाकसुगन्धीनि तेषु फलेषु । तथा शुचिनि स्वच्छे शिशिरे शीतले पयसि च न पपात ।


  1. 'प्राप' इति पाठः
  2. 'अविचिन्त्य' इति पाठः