पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
किरातार्जुनीये


क्तायोनित्वे प्रमाणमाहागस्त्यः-जीमूतकरिमत्स्याहिवंशशङ्खवराहजाः। शुक्त्युद्भवाश्च विज्ञेया अष्टौ मौक्तिकयोनयः ॥ इति ॥

वदनेन पुष्पितलतान्तनियमितविलम्बिमौलिना।
बिभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥४१॥

  वदनेनेति ॥ पुष्पितैर्लतान्तैर्विकसितलताग्रैर्नियमिताः संयता विलम्यिनश्च ते मौलयः संयतकेशा यस्य तेन । 'चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इत्यमरः । शिखिपिच्छलाञ्छिते बर्हिबर्हाङ्किते कपोलभित्ती यस्य तेनारुणनयनेनारक्तनेत्रेण वदनेन रुचं शोभां बिभ्रत् ॥

बृहदुद्वहलञ्जदनादि धनुरुपहितैकमार्गणम् ।
मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥४२॥

  बृहदिति ॥ पुनश्च । जलद् इव नदतीति जलदनादि । 'कर्तर्युपमाने' इति णिनिः। उपहितैकमार्गणं संहितैकबाणं धनुरुद्वहन् । अत एव मेघनिचय इव स्थित इत्युपमा । अत्र विशेषके स्वभावोक्तिरलंकारः । 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति लक्षणात् ॥

अनकूलमस्य च विचिन्त्य गणपतिभिरात्तविग्रहै:।
शूलपरशुशरचापभृतैर्महती वनेचरचमूर्विनिर्ममे ॥ ४३ ॥

  अनकूलमिति ॥ अस्य शिवस्यानुकूलं विचिन्त्य प्रियमिति निश्चित्यात्तविग्रहैहीत- किरातदेहै:। तथा शूलानि परशवः कुठाराः शराश्चापानि च तानि भृतानि यैस्तैः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' इति निष्ठायाः परनिपातः । गणपतिभिः प्रमथमुख्यै- र्महती वनेचरचमूः सेना विनिर्ममे निर्मिता । माङ: कर्मणि लिट् ॥

विरचय्य काननविभागमनुगिरमथेश्वराज्ञया ।
भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥४४॥

  विरचय्येति । अथेश्वराज्ञयानुगिरं गिरौ। विभत्यर्थेऽव्ययीभावः । 'गिरेश्च सेनकस्य' इति समासान्तः। काननविभागं वनविभागं विरचय्य । अस्यायमिति देशविभागं कृत्वेत्यर्थः । भीमैनिदैः कलकलैः पिहिता उरवो भुवो यैस्ते तथोक्ताः सन्तः । मृगया- मपदिश्य व्याजीकृत्य परितः प्रतस्थिरे प्रस्थिताः॥

क्षुभिताभिनिःसृतविभिन्नशकुनिमृगयूथनिःस्वनैः ।
पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः॥ ४५ ॥

  क्षुमितेति ॥ क्षुभितास्त्रस्ता अभिनि:सृताः स्वस्थानान्निर्गता विभिन्ना मुक्तसंघाश्च ये शकुनयः पक्षिणो मृगाश्च तेषां यूथानि तानि तेषां निःस्वनैः पूर्णानि पृथूनि वनानि गुहाविवराणि च यस्य स भूधरः सहसा भयादिवेत्युत्प्रेक्षा । ररास चुक्रोश ॥