पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
किरातार्जुनीये


महिषक्षतागुरुतमालनलदसुरभिः सदागतिः।
व्यस्तशुकनिभशिलाकुसुमःप्रणुदन्ववौ वनसदां परिश्रमम् ॥५०॥

  महिषेति ॥ महिषैर्लुलायैः क्षतानि विदलितानि तैरगुरुभिस्तमालैर्नलदैरुशीरैश्च सुरभिः सुगन्धिः। व्यस्तानि विक्षिप्तानि शुकनिभानि शुकसवर्णानि शिलाकुसुमानि शैलेयाख्या ओषधिविशेषा येन सः। अतः शीतल इति भावः । 'कालानुसार्यवृद्धाश्मपुष्प- शीतशिवानि तु । शैलेयम्' इत्यमरः । शुकनिभेति स्वरूपकथनम् । सदागतिर्वायुर्व- नसदां वनेचराणां परिश्रमं प्रणुदन् । अतो मन्द इति भावः । 'मातरिश्वा सदागतिः' इत्यमरः । ववौ वाति स्म ॥

मथिताम्भसो रयविकीर्णमृदितकदलीगवेधुकाः।
क्लान्तजलरुहलताः सरसीर्विदधे निदाघ इव सत्त्वसंप्लवः ॥५१॥

  मथिताम्भस इति ॥ सत्त्वसंप्लव प्राणिसंक्षोभो निदाघो ग्रीष्म एक सरसीः सरांसि। 'कासारः सरसी सरः' इत्यमरः । मथिताम्भसः संक्षोभितोदका रयेण पलायनवेगेन विकीर्णं व्याकीर्णं यथा तथा मृदिता निष्पीडिताः कदल्यो गवेधुकास्तृणधान्यविशेषाश्च यासां तास्तथोक्ताः। 'तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका' इत्यमरः । मृदित इति 'क्विति च' इति गुणप्रतिषेधः । क्लान्ता जलरुहलता पद्मिन्यो यासु ता एवंभूता विदधे चकार॥

इति चालयन्नचलसानुवनगहनजानुमापतिः ।
प्राप मुदितहरिणीदशनक्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥ ५२ ॥

  इतीति ।। इतीत्थमुमापतिरचलसानुषु वनेषूपभोग्यवृक्षेषु गहनेषु दावेषु च जाता- स्तथोक्तान् । सत्त्वानिति शेषः । चालयन् । मुदितानां हरिणीनां दशनैः क्षता वीरुधो लता यस्यां तामिन्द्रसूनोरिमामैन्द्रसूनवीम् । वसत्यत्रेति वसतिमाश्रमम् । वहिवस्यर्तिभ्यश्च' इत्यौणादिको वसतेरतिप्रत्ययः । प्राप ।

स तमाससाद घननीलमभिमुखमुपस्थितं मुनेः ।
पोत्रनिकषणविभिन्नभुवं दनुजं दधानम[१]थ सौकरं वपुः ॥५३॥

  स इति ॥ अथानन्तरं स शिवो घननीलं मेघमेचकं मुनेरर्जुनस्याभिमुखमुपस्थितमागतं पोत्रस्य मुखाग्रस्य । निकषणेनोल्लेखनेन विभिन्ना विदारिता भूर्येन जम् । 'मुखाग्रे क्रोडहलयोः पोत्रम्' इत्यमरः । 'हलसूकरयोः पुवः' इति ष्ट्रन्प्रत्ययः। सूकरस्येदं सौकरं वाराहं वपुर्दधानं दनुजं दानवमाससाद प्राप ॥

कच्छान्ते सुरसरितो निधाय सेनामन्वीतः सकतिपयैः किरातवर्यैः।
प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवाननुपदमस्य संप्रतस्थे ॥५४॥


  1. 'अतिसौकरम्' इति पाठः