पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०७
त्रयोदशः सर्गः।


  व्रजत इति ॥ व्रजतो धावतोऽस्य बाणस्य बृहद्भ्य: पतन्त्रेभ्यः पक्षेभ्यो जन्म यस्य स तथोक्तः। कृता तार्क्ष्योपनिपातवेगशङ्का गरुडागमनवेगभ्रमो येन सः। अत एव महोरगाणां सर्पाणां हृदयानि श्रोत्राणि च भिनत्तीति हृदयश्रोत्रभित् । 'समुद्राभ्राद्ध:' इति सूत्रे पूर्वनिपातव्यभिचाराच्छोत्रशब्दस्य पूर्वनिपातव्यभिचारः । प्रतिनादैः प्रति- ध्वनिभिर्महान्सम्मूर्च्छितो नाद उत्पपातोत्थितः । अत्र नादस्योरगहृदयभेदकत्वासंब- न्धेऽपि संबन्धाभिधानादतिशयोक्तिः । सा च तार्क्ष्यवेगभ्रमोत्थापितेति तयोरङ्गाङ्गि- भावेन संकरः॥

नयनादिव शूलिनः प्रवृत्तैर्मनसोऽप्याशुतरं यतः पिशङ्गै:।
विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः॥२२॥

  नयनादिति ॥ शूलिनो नयनात्प्रवृत्तैर्निर्गतैरिव स्थितैरित्युत्प्रेक्षा । नेत्राग्निशिखाकल्पैरित्यर्थः। पिशङ्गै: पिङ्गलैर्विलसत्तडिल्लताभैर्विद्युद्दामतुल्यैरित्युपमा । मनसश्चित्तादप्याशुतरं शीघ्रतरम् । आशुशब्दादनव्ययात्तरम् । अतः 'किमेत्तिङ्व्यय-- इत्यादिनाम्प्रत्ययो न । 'क्लीबे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां सत्त्वगामि यत्' इत्यमरः। यतो गच्छतः। इणः शतृप्रत्ययः । मार्गणस्य शरस्य । 'कलम्बमार्गणशराः' इत्यमरः । किरणैर्व्योम- न्याकाशे मार्ग उल्कोरेखाकारः पन्था विदधे विरचित इति स्वभावोक्तिरलंकारः॥

अपयन्धनुषः शिवान्तिकस्थैर्विवरेसद्भिरभिरव्यया जिहानः ।
युगपद्ददृशे विशन्वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ॥ २३ ॥

  अपयन्निति ॥ पृषत्को बाणः । 'पृषत्कबाणविशिखाः' इत्यमरः । धनुषः पिनाकादप- यन्निर्यन् । निर्गच्छन्नित्यर्थः । इणः शतृप्रत्ययः। शिवान्तिकस्थैर्नभश्चरैरभिख्यया शोभया जिहानः । शोभनं गच्छन्नित्यर्थः । 'ओहाङ् गतौ' इति धातोः शानच् । 'अभिख्या नामशोभयोः' इत्यमरः। विवरे सीदन्तीति विवरेसदस्तैर्विवरेसद्भिरन्तरालवर्तिभिर्नभश्वरैः । 'सत्सूद्विष--' इत्यादिना क्विप् । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । अथ वराहं विशन्प्रविशंस्तदुपोढैस्तं वराहमुपोढै: प्रत्यासन्नै:। वहेः कर्तरि क्तः। नभश्चरै- र्युगपद्ददृशे दृष्ट इति बाणवेगोक्तिः । अत्र क्रमेण निष्क्रमणादिक्रियाविशिष्टस्य बाणस्य शिवान्तिकादिभिन्नदेशस्थनभश्चरकर्तृकदर्शनयौगपद्यासंबन्धेऽपि तत्संबन्धोक्तिमूलातिशयोक्त्या लोकोत्तरवेगप्रतीतेरलंकारेण वस्तुध्वनिः॥

स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।
भयविप्लुतमीक्षितो न[१]भःस्थैर्जगतीं ग्राह इवापगां जगाहे ॥ २४ ॥

  स इति । स बाणस्तमालनिभे तमालप्रमे । नीलाभ इति यावत् । सुराणां रिपौ वराहे घननीहारे सान्द्रतुहिन इवाविषक्तवेगोऽप्रतिवद्धवेगः सन् । तथा नभःस्थैः खे-


  1. 'वनस्थैः' इति पाठः