पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
त्रयोदशः सर्गः।


  तिष्ठतामिति ॥ तपसि तिष्ठतां तपोनिष्ठानाम् । धर्मार्थनामित्यर्थः । पुण्यं धर्ममास- जन्संपादयन् । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । सुखैषिणां सुखार्थिनां संपदः सुखसाधनभूतानर्थाननुगुणयन्ननुकूलयन् । अर्थकामयोरपि हेतुभूत इत्यर्थः। तथा योगिनां विमुक्तयेऽपवर्गाय परिणमन्संपद्यमानो विनयः सौशील्यं केन हेतुना सतां प्रियो नास्तु। संभावनायां लोट् । सर्वथाविनय एव चतुर्वर्गसाधनमित्यर्थः। अतस्त्वया नास्मत्स्वामिशराशैर्ये कार्यमिति तात्पर्यम् ॥

  अथवा किं भवादृशेष्वन्यसंभावनया यतो भ्रान्तिरपि संभाव्यत इति मृदूक्तिमवलम्ब्याह-

नूनमत्रभवतः शराकृतिं सर्वथायमनुयाति सायकः।
सोऽयमित्यनुपपन्नसंशयः कारितस्त्वम[१]पथे पदं यया ॥४५॥

  नूनमिति।अयमस्मदीयः सायकोऽत्रभवतः । पूज्यस्येत्यर्थः । 'पूज्यस्तत्रभवानत्रभवान्' इति सज्जनः । 'इतराभ्योऽपि दृश्यन्ते' इति सार्वविभक्तिकस्तसिल्प्रत्ययः। सुप्सुपेति समासः। शराकृतिं सर्वथा रूपेण रेखादिना सर्वप्रकारेणानुयात्यनुसरति । अत्यन्तमनुकरोतीत्यर्थः । नूनमिति वितर्के । ययाकृत्या कर्त्र्या त्वमनुपपन्नसंशयो- ऽत्यन्तसादृश्यादनुत्पन्नस्वान्यदीयत्वसंदेहः सन्। सोऽयमिति यः स्वकीयः स एवायमिति भ्रान्त्युत्पत्त्यैवेति शेषः। अपथेऽमार्गे शरापहरणरूपे पदं कारितः । निधापित इत्यर्थः। 'हक्रोरन्यतरस्याम्' इत्यणि कर्तुः कर्मता । ण्यन्ते कर्तुश्च कर्मणः' इति तत्रैवाभिहिते कर्मणि क्तः॥

  पुनरपि स्तेयमेव द्रढयन्दोषान्तरमापादयति-

अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यमाहृते ।
निघ्नतः परनिबर्हितं मृगं व्रीडितव्यमपि ते सचेतसः ॥ ४६॥

  अन्यदीयेति ॥ सह चेतसा वर्तत इति सचेतास्तस्य मनस्विनस्तेऽन्यदीयविशिखे विषये यदाहृतमाहरणम् । भावे क्तः। तस्मिन् । अन्यदीयविशिखस्याहरण इत्यर्थः । निःस्पृहस्य केवलं निःस्पृहेणैव न भवितव्यम् । किंतु परनिबर्हितं परेण प्रहृतं मृगं निघ्नतः प्रहरतस्ते । निघ्नता त्वयेत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्ठी। व्रीडितव्यं लज्जितव्यमपि । भावे तव्यप्रत्ययः। संप्रति तु त्वया परविद्धं मृगं विद्धवापि न व्रीड्यते प्रत्युत स्तेयमेव क्रियत इत्यहो महत्साहसमित्यर्थः । मृगमित्यत्रः शेषत्वाविवक्षणात् 'जासिनि- प्रहणनाटक्राथपिषां हिंसायाम्' इति षष्ठी न भवति शेषाधिकारात् । निप्रहणेत्यत्र निप्रयोः संघातव्यस्तविपर्यस्तानां ग्रहणात् ॥

  अथास्मिन्कृतघ्रताभियोगाय स्वीयोपकारकत्वं वर्णयितुं विकत्थनदोषं तावद्युग्मेन परिहरन्नाह---


  1. 'अपदे' इति पाठः