पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
किरातार्जुनीये


तस्येङ्गितमभिप्रायस्तदुल्लिङ्गितं येन सः । गिरां वाचां संबन्धिनि विस्तरे तत्त्वसंग्रहेऽर्थसंक्षेपे । वैभाषिको द्वन्द्वैकवद्भावः । कृती कुशलः प्रमाणीकृतं प्रधानीकृतं काल एव साधनं येन सः । अवसरोचितं विवक्षुरित्यर्थः । अयं पाण्डवः प्रशान्तसंरम्भः संक्षोभरहित इव वच आददे । उवाचेत्यर्थः ॥

  सान्त्वपूर्वकमेवाह-

विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् ।
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥३॥

  विविक्तेति ॥ विविक्ताः संयोगादिनाश्लिष्टाः स्फुटोच्चारिता वर्णा अक्षराण्येवाभरणानि यस्याः सा । अन्यत्र तु विविक्तानि शुद्धानि वर्णो रूपमाभरणानि च यस्याः सा। 'वर्णों द्विजादौ शुक्लादौ स्तुतौ वर्ण तु चाक्षरे' इत्युभयत्राप्यमरः। सुखा श्रुतिः श्रवणं यस्याः सा सुखश्रुतिः । श्राव्येत्यर्थः । अन्यत्र श्रूयत इति श्रुतिर्वाक् । सा सुखा यस्याः सा । मञ्जुभाषिणीत्यर्थः । द्विषामपि हृदयानि प्रसादयन्ती । किं पुनः सुहृदामिति भावः । प्रसन्नानि वाचकानि गम्भीराण्यर्थगुरूणि च पदानि सुप्तिङन्तरूपाणि यस्याः सा । अन्यत्र तु प्रसन्ना विमला गम्भीरपदालसचरणा सरस्वती वाक् । स्त्रीरत्नं च । तथा चोक्तम्--'सरस्वतीसरिद्भेदे गोवाग्देवतयोरपि । स्त्रीरत्ने च' इति । न कृतं पुण्यकर्म यैस्तेषां न प्रवर्तते न प्रसरति । किं तु सुकृतिनामेवेत्यर्थः । भवद्वाणी चैवंविधेति धन्यो भवानिति भावः । अत्र काचिन्नायिका वाग्देवता च प्रतीयते । तत्रादौ समासोक्तिरलंकारः। विशेषणमात्रसाम्येनाप्रस्तुतप्रतीतेः । अत एव न श्लेषः ॥

भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये ।
नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमर्थ कतिचित्प्रकाशताम् ॥४॥

  भवन्तीति । ते पुरुषा विपश्चितां विदुषाम् । 'विद्वान्विपश्चिदोषज्ञः इत्यमरः । मध्ये सभ्यतमा सभायां साधुतमा निपुणतमाः। 'साधुः समर्थो निपुणश्च' इति काशिकायाम् । भवन्ति। ये मनोगतं मनसा गृहीतमर्थं वाचि निवेशयन्ति । वाचोद्भिरन्तीत्यर्थः । तेषु वक्तृष्वप्युपपन्ननैपुणाः संभावितकौशलाः कतिचिदेव गभीरं निगूढमर्थं प्रकाशतां स्फुटतमं नयन्ति । लोके तावज्ज्ञातार एव दुर्लभाः । तत्रापि वक्तारः। तप्रापि निगूढार्थप्रकाशकाः । त्वयि सर्वमस्तीति स्तुतिः । वनेचरवाक्यरहस्यं ज्ञातमिति स्वयमपि तादृश एवेति हृदयम् ॥

स्तुवन्ति गुर्वीमभिधेयसंपदं विशुद्धिमुक्तेरपरे विपश्चितः ।
इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः॥५॥

  स्तुवन्तीति । किं च । केचिद्गुर्वी महतीमभिधेयसंपदमर्थसंपत्ति स्तुवन्ति । अपरे विपश्चित उक्तेः शब्दस्य विशुद्धिं सामर्थ्य स्तुवन्ति । इति प्रतिपुरुषं रुचौ प्रीतौ स्थि-