पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
पञ्चदशः सर्गः।

तिदेवमानुषैरित्यर्थः । मनुष्याणां भावो मानुष्यकम्। योपधाद्गुरूपोत्तमाहुञ्। ज्वलिता उज्ज्वलिताः। प्रकाशिता इति यावत् । अन्यगुणा असदृशगुणा यैस्तैः । 'अन्यौ विभिन्नासदृशौ' इति वैजयन्ती । ईदृशैः। भवद्भिरिति शेषः । तेजसि प्रतापे स्थिता प्रतापैकशरणा मानिता शूरत्वाभिमानिता किमिति त्यक्ता। किमिति निर्लज्जैः पलायत इति भावः॥

निशितासिरतोऽभीको न्येजतेऽमरणा रुचा।
सारतो न विरोधी नः स्वाभासो भरवानुत ॥२२॥

निशितेति ॥ हे अमरणा मरणरहिताः, निशितासिरतोऽतितीक्ष्णखड्गरतोऽभीको निर्भीको रुचा तेजसोपलक्षितः सुष्ट्वाभासत इति स्वाभासो रमणीयः। पचाद्यच् । उतात्यर्थमतिशयेन भरवान्। रणभरसहिष्णुरित्यर्थः । 'उत्तात्यर्थविकल्पयोः' इति विश्वः। ईदृशो नोऽस्माकं विरोधी शत्रुः सारतो बलतो न न्येजते न कम्पते । न प्रचलतीत्यर्थः। 'एज कम्पने'। लट्। अतो भवद्भिरपि स्थातव्यमेव । न चलितव्यमिति भावः ।।

नन्वयं न चलतीति कथं ज्ञायते । तत्राह-

तनुवारभसो भास्वानधीरोऽविनतोरसा।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥२३॥

तन्विति ॥ तनुमावृणोत्याच्छादयतीति तनुवारं वर्म । कर्मण्यण् । तेन बभस्ति भासत इति तनुवारभसः । 'भस दीप्तौ' । पचाद्यच् । भास्वांस्तेजस्वी चारुणा भास्वताविनतेनोन्नतेनोरसा वक्षःस्थलेनोपलक्षितः। एवंविधोऽप्यधीरो धैर्यरहितो रसितेन शब्दितेनैवाश्नाति ग्रसतीति रसिताशी तस्मिन् । रवेणैव विश्वप्राणहारिणीत्यर्थः। आभीक्ष्ण्ये णिनिः। जन्ये युद्धे । 'युद्धमायोधनं जन्यम्' इत्यमरः । अभीतो निर्भीक: सन्को रमते कः क्रीडति । यदि रमते तर्ह्ययमेवेति भावः। निर्भयसंचारादेवास्य निश्चलत्वं निश्चीयत इत्यर्थः । पूर्वश्लोकस्यायं प्रतिलोमः ॥

अथ पञ्चभिः कुलकमाह-विभिन्नेत्यादिमिः ॥

विभि[१]न्नपातिताश्वीयनिरुद्धरथवर्त्मनि ।
हतद्वि[२]पनगष्ठ्यूतरुधिराम्बुनदाकुले ॥२४॥

आहवं विशिनष्टि-विभिन्नानि विदारितान्यत एव पातितान्यश्वीयान्यश्वसमूहाश्च ते तथा । 'पूर्वकाल-' इति समासः । तैरश्वसमूहैर्निरुद्धानि रथानां वर्त्मानि यस्मिम्स्तथोक्ते । 'वृन्दे त्वश्वीयमाश्ववत्' इत्यमरः । 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' इति छप्रत्ययः। हतास्ताडिता द्विपा गजा एव नगाः शैलाः । 'शैलवृक्षौ नगावगौ' इत्यमरः । तैः ष्ठ्यूतान्युज्झितानि। ष्ठीवतः कर्मणि क्तः। छ्वो: 'शूडनुनासिके च' इत्यू- ठादेशः । तानि रुधिराण्येवाम्बूनि तेषां नदैःप्रवाहैराकुले व्याप्ते ॥


  1. 'निर्भिन्न' इति पाठ:
  2. 'पाङ्गनिष्ठ्यूत' इति पाठ: