पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
पञ्चदशः सर्गः।

  आसुर इति ॥ एवंविध आसुरेऽसुरसंबन्धिनि लोकवित्रासविधायिनि लोकभयंकरे महाहवे महायुद्धे युष्माभिरुन्नतिं वृद्धिं नीतं प्रापितं पौरुषं पुरुषकर्म निरस्तं नाशितमिह सङ्ग्रामे ॥

इति शासति सेनान्यां गच्छतस्ताननेकधा ।
निषिध्य हसता किंचित्तस्थे तत्रान्धकारिणा ॥२९॥

  इतीति ॥ इतीत्थं सेनान्यां स्कन्दे शासत्याज्ञापयत्यनेकधा गच्छतः पलायमानांस्तान्- गणान्निषिध्य निवार्यान्धकारिणा हरेण किंचिद्धसता तस्थे स्थितम् । भावे लिट् । निरौष्ठ्यः ॥

मुनीषुदहनातप्ताँल्लज्जया निविवृत्स्यतः ।
शिवः प्रह्लादयामास तान्निषेधहि[१]माम्बुना ॥३०॥

  मुनीति ॥ मुनेरिषव एव दहनस्तेनातप्तान्पीडितांस्तथा लज्जया रणभङ्गाच्छालीनत्वेन निविवृत्स्यतो निवर्तिष्यमाणान्।'वृद्भयः स्यसनोः' इति विकल्यात्परस्मैपदम् । तान्गणाञ्शिवो निषेधो मा भैष्ट मा पलायतेति निवारणवचनं स एव हिमाम्बु शीतोदकं तेन प्रह्लादयामास । रूपकालंकारः ॥

दूनास्तेऽरिबलादूना निरेभा बहु मेनिरे ।
भीताःशितशराभीताः शंकरं तत्र शंकरम् ॥३१॥

  दूना इति॥दूनाः शरतप्ताः।'ल्वादिभ्यः'इति निष्ठानत्वम्। अरिबलाच्छत्रुबलादूना ऊनबलाः।'पञ्चमी विभक्ते'इति पञ्चमी।निरेभा निःशब्दाः।कुतः। भीतास्त्रस्ता: । कुतः।यतः शितैस्तीक्ष्णैः शरैरभीता अभिव्याप्ताः। इणः कर्मणि क्तः। ते गणास्तत्र रणे शंकरमभयवचनेन सुखकरं शंकरं शिवं बहु यथा तथा मेनिरेऽमन्यन्त । पादाद्यन्तयमकम् ॥

महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारमिवेशानमाशश्वास पताकिनी ॥३२॥

  महेष्विति ॥ दुरुत्तरे दुस्तरे शत्रोः संबन्धिनि महेषुजलधौ महति बाणसागरे वर्तमाना पताकिनी सेनेशानं शिवं पारं परतीरमिव ! 'पारावारे परार्वाची' इत्यमरः । प्राप्याशश्वास प्राणिति स्म ।

स बभार रणापेतां चमूं पश्चादवस्थिताम्
पुरः सूर्यादपावृत्तां छायामिव महातरुः ॥३३॥

  स इति ॥ स शिवोरणापेतां रणादपवृत्तां पराङ्मुखीभूतामत एव पश्चात्पृष्ठभागेऽव-


  1. 'हिमांशुना' इति पाठः