पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
किरातार्जुनीये

मुकास्तेषाम् । 'विभाषा वृक्ष-'इत्यादिना द्वन्द्वैकवद्भावः। विदार्यार्जुनबाणपूगं ससार । विवेशेत्यर्थः। 'सृ गतौ । यद्वा तदानीमेव युगलोचनस्यार्जुनस्य बाणः ससारेत्यर्थः ॥

रुजन्महेषू[१]न्बहुधाशुपातिनो मुहुः शरौघैरपवारयन्दिशः।
चलाचलोऽनेक इव क्रियावशान्महर्षिसंघैर्बुबुधे धनंजयः॥५१॥

  रुजन्नित्यादि ॥ बहुधाशुपातिनः शीघ्रमापततो महेषून्मुहुः शरौघै रुजन्मञ्जयन् । तथा दिशश्चापवारयन्नाच्छादयन्क्रियावशात्तत्तद्गतिवशाच्चलाचलोऽतिचञ्चलो धनंजयोऽर्जुनो महर्षिसंघैरनेको बहुविध इव बुबुधे ददृशे ॥

विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ।
विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः ॥५२॥

  विकाशमिति ॥ जगतीशस्य पृथिवीपतेरर्जुनस्य मार्गणा बाणा विकासं विस्तारमीयुः। तथा जगति लोक ईशमार्गणाः शंभुशरा विकासं विषमगतिमीयुः। भङ्गभीयुरित्यर्थः। तथा जगतीं पृथ्वीं श्यन्ति तनूकुर्वन्तीति जगतीशा दानवाः।'आतोऽनुपसर्गे क:'। तान्मारयन्तीति जगतीशमारः। म्रियतेर्ण्यन्तात्क्विप् । ते च ते गणाः प्रमथाश्च जगतीशमार्गणा विकासमुल्लासमीयुः। हर्षं प्रापुरित्यर्थः । अहो देवेऽप्यस्य पराक्रमप्रसर इति विस्मयादिति भावः । तदानीं मार्गयन्तीति मार्गणा अन्वेषकाः । कर्तरि ल्युटू । जगतीशस्य त्रैलोक्यनाथस्य मार्गणा अन्वेषकाः शिवद्रष्टारो देवर्ष्यादयो वीनां पक्षिणां कासो गतिरत्रेति विकासमाकाशमीयुः। दिदृक्षयेति भावः ॥

संपश्यतामिति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् ।
अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्चिततरं बिभरांबभूवुः ॥ ५३॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये पञ्चदशः सर्गः।

  संपश्यतामिति ॥ इतीत्थं शिवेन वितायमानं विस्तार्यमाणम् । 'तनोतेर्यकि' इति वैकल्पिक आकारादेशः । लक्ष्मीवतो जयश्रीमतः । 'मादुपधाया:-'इत्यादिना मतुपो मस्य वकारः। क्षितिपतेस्तनयस्यार्जुनस्य वीर्यं शौर्यं संपश्यतां तत्त्वविदामपि हरेरंशा- वतारोऽयमिति विदुषामपि । किमुतान्येषामिति भावः । मुनीनामङ्गानि गात्राण्य- भिन्नमविरलमञ्चिततरमतिरुचिरं रोमाञ्चं रोमहर्षं विभरांबभूवुर्बभ्रुः । 'भीह्री-' इत्यादिना विकल्पादाम्प्रत्ययः॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां पञ्चदशः सर्गः समाप्त: ॥


  1. 'हरेषून्' इति पाठः