पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
किरातार्जुनीये

रिपुतिमिरमुदस्यो[१] दीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥४६॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये प्रथमः सर्गः ।

 विधीति ।। विधिर्दैवम् ।'विधिर्विधाने दैवे च' इत्यमरः । समयः कालस्तयोर्नियोगा- न्नियमनाद्धेतोः । तयोर्दुरतिक्रमत्वादिति भावः । अगाधे दुस्तरे। आपत्पयोधिरिवेत्यु- पमितसमासः । दिनकृतमिवेति वक्ष्यमाणानुसारात्तस्मिन्नापत्पयोधौ मग्न्म् । सूर्योऽपि सायं सागरे मज्जति परेद्युरुन्मज्जतीत्यागमः । दीप्तिः प्रताप आतपश्च तस्याः संहारेण जिह्ममप्रसन्नम्। शिथिलवसुं शिथिलधनम्, अन्यत्र शिथिलरश्मिम् । 'वसुर्दैवेऽग्नौ रश्मौ च वसु तोये धने मणौ' इति वैजयन्ती । 'शिथिलबलम्' इति पाठे तूभयत्रापि शिथि- लशक्तिकमित्यर्थः । रिपुस्तिमिरमिवेति रिपुतिमिरमुदस्य निरस्योदीयमानमुद्यन्तम् । 'ईङ् गतौ' इति धातोर्दैवादिकात्कर्तरि शानच् । त्वां दिनादौ दिनकृतमिव लक्ष्मीर्भूयः समभ्येतुं भजतु । ‘आशिषि लिङ्लोटौ' इति लोट् । चमत्कारकारितया मङ्गलाचरण- रूपतया च सर्गान्त्यश्लोकेषु लक्ष्मीशब्दप्रयोगः । यथाह भगवान्भाष्यकार:-'मङ्गला- दीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाण्यायुष्मत्पुरुषका- णि च भवन्त्यध्येतारश्च प्रवक्तारो भवन्ति' इति । पूर्णोपमेयम् । मालिनीवृत्तम् । सर्गा- न्तत्वद्भुत्तभेदः । यथाह दण्डी-'सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसंधिभिः । सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जकम् ॥' इति ॥

 अथ कविः काव्यवर्णनीयाख्यानपूर्वकं सर्गपरिसमाप्तिं कथयति--इतीत्यादि। इति- शब्दः परिसमाप्तौ । भारविकृताविति कविनामकथनम्। महाकाव्य इति महच्छब्देन लक्षणसंपत्तिः सूचिता । किरातार्जुनीय इति काव्यवर्णनीययोः कथनम् । प्रथमः सर्गः । समाप्त इति शेषः । एवमुत्तरत्रापि द्रष्टव्यम् । किरातार्जुनावधिकृत्य कृतो ग्रन्थः किरातार्जुनीयम् । ‘शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः' इति द्वन्द्वाम्च्छप्रत्ययः राधवपाण्डवीयमितिवत् । तथा ह्यर्जुन एवात्र नायकः । किरातस्तु तदुत्कर्षाय प्रतिभटतया वर्णितः। यथाह दण्डी--'वंशवीर्यप्रतापदि वर्णयित्वा रिपोरपि । तज्ज यान्नायकोत्कर्षकथनं च घिनोति नः ॥' इति । अथायं संग्रहः--‘नेता मध्यमपाण्डवो भगवतो नारायणस्यांशेजस्तस्योत्कर्षकृते त्ववर्ण्यततरां दिव्यः किरातः पुनः । शृङ्गारादिरसोऽङ्गमत्र विजयी वीरः प्रधानो रसः शैलाद्यानि च वर्णितानि बहुशो दिव्यस्त्रलाभः फलम् ॥' इति ।।

 इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय- काव्यव्याख्यायां घण्टापथसमाख्यायां प्रथमः सर्गः समाप्त: ।।


  1. ‘उद्दीपमानम्' इति पाठः,