पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
किरातार्जुनीये

 अथ युग्मेनाह----

स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥२७॥

स्फुटतेति । उपपत्तिरिति च ॥ पदैः सुप्तिङन्तशब्दैः स्फुटता विशदार्थता नापाकृता न त्यक्ता। अर्थगौरवमर्थभूयस्त्वं च न न स्वीकृतम्। स्वीकृतमेवेत्यर्थः । वैशद्यप्रसक्ता- र्थगौरवाभावनिवर्तनार्थं नञ्द्वयम् । ‘संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः। गिरां पदानामवान्तरवाक्यानां च पृथगर्थता भिन्नार्थता । अपुनरुक्तार्थतेति यावत् । रचिता कृता । तथा क्वचिदपि सामर्थ्यं गिरामन्योन्यसाकाङ्क्षत्वं नापोहितं न वर्जितम् । अन्यथा दृशदाडिमादिशब्दवदेकवाक्यता न स्यात् । यथाहु:---‘अर्थैकत्वादेकं वाक्यं सापेक्षा चेद्विभागे स्यात्' इति । नन्वर्थगौरवमित्यत्र कथं पष्ठीसमासः। 'पूरणगुण-' इत्यादिना प्रतिषेधात् । नैष दोषः । ये शुक्लादयः शब्दागुणे गुणिनि च वर्तन्ते । यथा पटस्य शौक्ल्य्म् शुक्ल: पट इति च तेषामेवात्र निषेधात् । ये पुनः स्वतो गुणमात्रवचना यथा गौरवं प्राधान्यं रसो गन्धः स्पर्श इत्येवमादयः। तेषामनिषेधात् । तथा 'तत्स्थैश्च गुणैः षष्ठी समस्यते' इति वचनाद्वहुलमभियुक्तप्रयोगदर्शनाच्च । बलाकायाः शौक्ल्यमित्यादौ तु भाष्यकारवचनादसमासः । अत एवाह वामनः--'पत्रपीतिमादिषु गुणवचनसमासो बालिश्यात्' इति ।।

उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।
इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥२८॥

 उपपत्तिरिति ॥ किंच बलाद्बलमाश्रित्य । कर्मणि ल्यब्लोपे पश्चमी वक्तव्या। उपपत्तिर्युक्तिरुदाहृता । पराक्रमपक्ष एव श्रेयानिति युक्तिरुक्तेत्यर्थः । उचितं चैतन्महावीरस्येति भावः । तथानुमानेन युक्त्यागमः शास्त्रं च न क्षतो न हतः। किंत्वागमाविरुद्धमेवोक्तम् । अन्यथा तद्विरोधादनुमानस्यैव प्रामाण्यभङ्गप्रसङ्गादिति भावः । ईदृगित्थं क्षात्रयुक्तमिदं वचनमविद्यमान ईदृगाशय इत्थं क्षात्रयुक्ताभिप्रायो यस्य सोऽनीदृगाशयः।'अभिप्रायश्छन्द आशयः' इत्यमरः । कः प्रसभं हठाद्वक्तुमुपक्रमेत । न कोऽपीत्यर्थः । इत्थं वक्तुमुपक्रमितैव नास्ति । वक्ता तु दूरापास्त एवेति भावः । केचिदेतच्छ्लोकत्रयं निन्दा- परत्वेनापि योजयन्ति । तदसत् । हितोपदेशमात्रतत्परस्यतिवत्सलस्य राज्ञो मत्सरिण इव महावीरे भ्रातरि विधेये सर्वानर्थमूलभूतनिन्दातात्पर्यकल्पनानौचित्यादिति ॥

 यदि साधूक्तं तर्हि तथैव क्रियतामित्याशंक्याह----

अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति ।
[१]वसाययितुं क्षमाः सुखं न विधेयेषु विशेषसंपदः ॥२९॥

 अवितृप्ततयेति ॥ तथापि त्वया सम्यङ्निर्णीतेऽपि मे हृदयमवितृप्ततयासंतुष्टतया ।


  1. व्यवसाययितुम्” इति पाठः,