पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/५

एतत् पृष्ठम् परिष्कृतम् अस्ति

स्तत्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत् । वाचामाचकलद्रहस्यमखिलं यश्चाक्ष- पादस्फुरां लोलेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ॥ त्रिस्कन्धशास्त्रजलधिं चुलुकीकुरुते स्म यः । तस्य श्रीमल्लिनाथस्य तनयोऽजनि तादृशः ॥ कोलाचलपेद्दयार्थः प्रमाणपदवाक्यपारदृश्वा यः । व्याख्यातसर्वशास्त्रः प्रबन्धकर्ता च सर्वविद्यासु ॥ तस्यानुजन्मा तदनुग्रहात्तविद्योऽनवद्यो विनयावनम्रः । स्वा[१] मी विपश्चिद्वितनोति टीकां प्रतापरुद्रीयरहस्यभेत्रीम् ॥ यद्यन्निगढमखिलं शक्त्या तत्तत्प्रकाश्यते । ना मूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥ इति । स च मल्लिनाथस्तैलङ्गाभिजनः ख्रिस्ताब्दीयचतुर्दशशतक आसीदति बहुसंमतम् । केचित्तु मल्लिनाथः ख्रिस्ताब्दीय सप्तदशशतकोत्तरभागादप्यर्वाचीनः । यतोऽयं शिशुपालवधकिरातार्जुनीयादिटीकासु केशवकोशं प्रमाणत्वेनोपन्यस्यति । केशवश्च स्वकीयकोशं 'तत्रायं सांप्रतं कलिः । तद्गताब्दा: कुतिथिमाः (४७६१)' इति कटपयादिक्रमेणात्मग्रन्थनिर्माणसमये कलिगताब्दान्वदति । अतः षष्ट्यधिकषोडशशत(१६६०)मिते ख्रिस्ताब्दे केशवेन कोशः प्रणीत इति स्फुटमेवेति वहन्ति । एतद्वम्श्या गजेन्द्रगढ़ाख्यनगर्यामद्याप्यधिवसन्तीति केचिद्वदन्ति । काव्यप्रकाशटीकाकारस्य सरस्वतीतीर्थस्य जनको मल्लिनाथस्त्वस्माद्भिन्नः । यतो नारायणो न[२] रहरिश्चेति तत्सूनुद्वयस्य नामधेये। शिशुपालवधोपोद्धाते तु सरस्वती तीर्थजनकः शिशुपालवधादिटीकाकारश्चैक एवेति भ्रमेण लिखितम् ।।

 घण्टापथयुक्तस्यास्य किरातार्जुनीयस्य मुद्रणावसरेऽस्माभिः संकलितानि पुस्तकानि त्वेतानि--

१----जयपुरराजगुरुपर्वणीकरनारायणभट्टानां सटीकं (१७३०) मिते विक्रमाब्दे जोध पुरे यशवन्तसिंहराज्ये सौभाग्यहर्षेण लिखितं प्रायः शुद्धम् । प्रारम्भे पत्रपञ्चकहीनम् । तत्पत्राणि १३९ ।

२-सटीकमेव पुस्तकं जयपुरमहाराजाश्रितपण्डितश्रीसरयूप्रसाहानां नातिशुद्धं प्रारम्भे पञ्चचतुष्टयेनान्तिमपञ्चेण च विकलम् । सार्धशतवर्षप्राचीनमिवोपलक्ष्यमाणम्। तत्पत्राणि २८३ ।

३-टीकामात्रं जयपुरराजगुरुभट्टलक्ष्मीदत्तात्मजभट्टश्रीदत्तानां शुद्धं प्रत्नंतरमतिम्लि ष्टस्वरूपम् । तत्पत्राणि १०३ ।

४-भट्टश्रीदत्तानामेव टीकामात्रं पञ्चदशसर्गस्याष्टत्रिंशन्मितश्लोकपर्यन्तं प्राचीनं सुवाच्यं किं तु नातिशुद्धम् । तत्पत्राणि १५७ ।

५-तेषामेव मूलमात्रं शुद्धं प्राचीनं च। तत्पत्राणि ६७ ।

 एवं पुस्तकपञ्चकमासाद्य टीकापाठान्सम्यग्विविच्यैतन्मुद्रणमकारि । ग्रन्थादौ विषयानुक्रमः, ग्रन्थान्ते च पञ्चदशसर्गस्थगोमूत्रिकादिबन्धश्लोकानां चित्राणि, टीकायां मल्लिनाथेन प्रमाणतयोपन्यस्तानां ग्रन्थग्रन्थकर्तृणां तत्तत्स्थलोल्लेखपूर्वकं नामानि; ग्रन्थस्थनिखिलश्लोकानां मातृकाक्रमेणानुक्रमणी च निवेशिनास्ति । एवं प्रयत्नपूर्वकं मुद्रितोऽयं ग्रन्थो निर्मत्सराणां गुणैकपक्षपातिनां विदुषामानन्दावहो भूयादिति शिवम् ।।


१. कुमारस्वामी । २. नरहरेरेव संन्यासग्रहणानन्तरं सरस्वतीतीर्थ इति नाम जातम् ।

  1. कुमारस्वामी ।
  2. नरहरेरेव संन्यासग्रहणानन्तरं सरस्वतीतीर्थ इति नाम जातम् ।