पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
तृतीय: सर्गः ।


अथ प्रयोजनान्तरमाह-

लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः।
अतःप्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्री:॥१७॥

लभ्येति ॥ तव । त्वयेत्यर्थः। 'कृत्यानां कर्तरि वा' इति षष्ठी। धरित्री विक्रमेण लभ्या प्राप्तव्या। न च सुलभ्या तं विनेत्योह-विपक्षश्च शत्रुरपि । वीर्यं शौर्यमस्त्राण्याग्नेया- दीनि बलानि सैन्यानि तैर्ज्यायान्प्रशस्थतरः। अधिकतर इति यावत् । ज्येष्ठस्य । 'ज्यादा- दीयसः इति स्यादेशः। अतः प्रकर्षायाधिक्याय विधिरुपायो विधेयः कर्तव्यः । कुतः । हि यस्माद्रणे जयश्रीः प्रकर्षतन्त्रा प्रकर्षप्रधाना । प्रकर्षायत्तेत्यर्थः । 'तन्त्रं प्रधाने सि- द्धान्ते' इत्यमरः । बलिन एव जयः, न तु दुर्बलस्येति भावः॥

अथ "त्रि:-' इत्यादिना श्लोकचतुष्टयेन विपक्षज्यायस्त्वं वर्णयति-

त्रिसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य स जामदग्न्यः।
वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम् ॥१८॥

त्रिसप्तेति ॥ त्रिरावृत्तान्सप्तवारांस्त्रिःसप्तकृत्वः। एकविंशविकृत्व इत्यर्थः। त्रिःसप्त- शब्दयोः सुप्सुपेतिसमासः। 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति कृत्वसु- च्प्रत्ययः। जगतीपतीनां महीपतीनां हन्ता नाशको गुरुरस्त्रवेदोपदेष्टा सः। प्रसिद्ध इत्यर्थः । अत एव यच्छब्दानपेक्षत्वम् । तदुक्तं काव्यप्रकाशे-'प्रक्रान्तप्रसिद्धानुभूता- र्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते' इति । जमदग्नेरपत्यं पुमाञ्जामदग्न्य:। 'गर्गादिभ्यो यञ्' इति यञ्प्रत्ययः । यस्य भीष्मस्य वीर्यावधूतो विक्रमाभिभूतः । अम्बि- कास्वयंवर इत्यर्थः । तदा अङ्गप्राप्तिसमये गुणानां शौर्यादीनां प्रकर्षमतिशयमाधारव- शमाश्रयाधीनं विवेद जज्ञे स्म । स्वविद्यायाः स्वशिष्ये भीष्मे स्वस्मादपि प्रकर्षाधान- दर्शनादिति भावः । 'स्म पादपूरणे भूतेऽर्थे च' इति विश्वः ॥

यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि ।
धुन्वन्धनुः कस्य रणे न कुर्यान्मनो भयैकप्रवणं स भीष्मः॥१९॥

यस्मिन्निति ॥ यस्मिन्भीष्मे विषये । अनीश्वरस्य भावोऽनैश्वर्यमसामर्थ्यम् ।'नञ: शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्' इति विकल्पान्नञः पूर्वपदवृद्ध्यभावः । तेन कृत- व्यलीको जनितवैलक्ष्यः। 'दुःखे वैलक्ष्ये व्यलीकम्' इति यादवः । अन्तकोऽपि यमो- ऽपि पराभवं प्राप्त इव । भीष्मस्येच्छामरणत्वादन्तकोऽपि पराजित इवास्ते, किमुतान्य इति भाषः । स भीष्मो रणे धनुर्धुन्वन्कम्पयन्कस्य मनो भयैकप्रवणं भय एकप्रवणमे- कोन्मुखम् । शिवभागवतवत्समासः। न कुर्यात् । सर्वस्यापि मनसि भयं कुर्यादेवे- त्यर्थः॥