पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
किरातार्जुनीये


धैर्येणेति ॥ धैर्येण तेषां निसर्गतो निर्विकारचित्तत्वेन तथा महर्षेर्व्यासस्य । प्रवर्त- कस्येति शेषः । विश्वास्यतया । श्रद्धेयवचनत्वेनेत्यर्थः । अरातिप्रभवादरातिहेतुकात्ती- व्राहुःसहान्मन्योः क्रोधाद्धेतोस्तथार्जुनप्रभावपरिज्ञानाच्चेति । हेत्वन्तरं विशेषणमुखेनाह- मघोनः सुतेऽर्जुने वीर्यं च । 'न लोक--' इत्यादिना षष्ठीप्रतिषेधः। विद्वत्सु ज्ञातवत्स्विति यावत् । 'विदेः शतुर्वसुः' इति वैकल्पिको वस्त्रादेशः। तेषु पार्थेषु स शोकः स्थानं स्थितिं नावाप न प्राप ॥

तान्भूरिधाम्नश्चतुरोऽपि दूरं विहाय यामानिव वासरस्य ।
एकौघभूतं तदशर्म कृष्णां विभावरीं ध्वान्तमिव प्र[१]पेदे ॥३५॥

तानिति ॥ तत्पार्थीस्त्यक्तवच्छर्म सुखम् । 'शर्मशातसुखानि च' इत्यमरः । तद्विरु- द्धमशर्म दुःखम् । 'नञ्' इति नञ्समासः। भूरिधाम्नोऽतितेजस्विन इति हानिहेतु- त्वोक्तिः । चतुरस्तान्पार्थानपि वासरस्य भूरिधाम्नश्चतुरो यामान्प्रहरानिव । दूरं विहाय त्यक्त्वैकौघभूतमेकराशिभूतं सत्। 'श्रेण्यादयः कृतादिभिः' इत्यर्थे कर्मधारयः। 'श्रेण्यादिराकृतिगणः' इति शाकटायणः । कृष्णां विभावरीं कृष्णपक्षरात्रिं ध्वान्तमिव । कृष्णां द्रौपदीं प्रपेदे प्राप ॥

तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरु:[२]
अगृढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥३६॥

तुषारेति ॥ सा द्रौपदी विलोकनेऽर्जुनावलोकनेऽगूढभावागूढाभिप्रायापि । स्फुटाभिलाषिणीति यावत् । 'भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु' इति वैजयन्ती। मङ्गलभङ्गर्भीरुर्मङ्गलहानेर्भीता सती । पर्यश्रुणी परिगताश्रुके । बाष्पावृते इत्यर्थः । अतएव तुषारलेखाकुलितोत्पलाभे हिमबिन्दुसहितेन्दीवरसंनिभे इत्युपमालंकारः । लोचने मीलयितुं न विषेहे न शशाक । अश्रुणोर्दृष्ट्यावरकत्वेऽपि तन्निपातस्थामङ्ग- लत्वात्तन्निर्वर्तकं निमीलनं सा न चकारेत्यर्थः ॥

अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् ।
मनःप्रसादाञ्जलिना निकामंजग्राह पाथेयमिवेन्द्रसूनुः ॥३७॥

अकृत्रिमेति ॥ इन्द्रसूनुरर्जुनः । क्रियया निवृत्तः कृत्रिमः । 'ड्वितः क्विः' इति क्वित्रः। त्रेर्मन्नित्यम्' इति मम्प्रत्ययः। तद्विरुद्धम् । प्रेमैव रसः। अकृत्रिमेण प्रेमर- सेनाभिरामम् । अन्यत्र प्रेमरसेन मधुरादिना चाभिरामम् । रामया रमण्यार्पितम् । दृष्टिं विलोभयतीति दृष्टिविलोभि । दृष्टिप्रियमित्यर्थः । दृष्टं दर्शनम् । 'नपुंसके भावे क्तः । मनःप्रसादः । प्रसन्नं मन इत्यर्थः । सोऽञ्जलिरिवेत्युपमितसमासः ।


  1. 'अभिपेदे' इति पाठः
  2. 'भीता' इति पाठः