पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
तृतीय: सर्गः ।


अथाभिपश्यन्निव विद्विषः पुरः पुरोधसारोपितहेतिसंह[१]तिः ।
बभार रम्योऽपि वपुःसभीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥५६॥

  अथेति ॥ अथ विद्विषः शत्रून्पुरोऽभिपश्यन्निव स्थितस्तथा पुरोधसा धौम्येनारोपिता समन्त्रमाहिता हेतिसंहतिरायुधकलापो यस्य स तथोक्तः । 'हेतिर्ज्वालाङ्कुरायुधे' इति वैजयन्ती । सोऽर्जुनो रम्यः सौम्यः सन्नपि। अभिचारः परहिंसा प्रयोजनं यस्याः साभिचारिकी। 'प्रयोजनम्' इति ठञ् । तां क्रियां गतः । अभिचारकर्मणि नियुक्त इत्यर्थः । मन्त्र इव । रम्यः प्रकृत्या रमणीयः । भीषयत इति भीषणम् । नन्द्यादित्वाल्लघुप्रत्ययः । वपुर्बभार। प्रशान्तो मन्त्रः प्रयोगभेदादिव ।सोऽप्यवस्थाभेदाद्भीषणो बभूवेत्यर्थः ॥ उक्तमायुधारोपणं विवृण्वन्प्रस्थानमाह त्रिभिः---

अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम्।
अगतावरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥ ५७ ॥

  अविलङ्घ्येति ॥ परैः शत्रुभिरविलङ्घ्यमनतिक्रमणीयं विकर्षणं यस्य तत् । अमो- घाकर्षणमित्यर्थः । किंच प्रथितो ज्यारवो गुणध्वनिः कर्म बाणमोक्षणादिकं च यस्यः तत्कार्मुकं चोद्धहन्नित्यन्वयः । तथारीणां दृष्टिगोचरं दृष्टिपथमगतौ । आहवेष्वनिव- र्तित्वादस्येति भावः । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः । डप्रत्यये संख्याया- स्तत्पुरुषस्योपसंख्यानात्समासान्तः । तेन शितेन तीक्ष्णेन युङ्क्त इति शितनिस्त्रिंशयुजौ । 'सत्सूद्धिय-'इत्यादिना क्विप्। महेषुधी महानिषङ्गौ । इषवो धीयन्तेऽनयोरिति विग्रहः । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । 'तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः । तूण्यां खड्गे तु निस्त्रिंशचन्द्राहासासिरिष्टय:॥' इत्यमरः ॥

यशसेव तिरोदधन्मुहुर्महसा गोत्रभिदायुधक्षतीः।
कवचं च सरत्नमुद्वहञ्ज्वलितज्योतिरिवान्तरं दिवः ॥ ५८ ॥

 यशसेति ॥ किंच । गोत्रभिद इन्द्रस्यायुधक्षतीर्वज्रप्रहाररन्ध्राणि । खाण्डवदाहसं- भवादिति भावः । महसा स्वकान्त्या यशसेव मूर्तया कीर्त्येव मुहुस्तिरोदधदाच्छादयन्। सरत्नं रत्नसहितमतएव ज्वलितज्योतिर्दीप्ततारकम् । 'ज्योतिस्ताराग्निभाज्वाला दृक्पुत्रार्थधरात्मसु' इति वैजयन्ती । दिवोऽन्तरं नमोमध्यमिवावस्थितम् । 'अन्तरं परिधानीये बाह्ये स्वीयेऽन्तरात्मनि । क्लीबे मध्ये प्रकाशे च' इति वैजयन्ती । कवचं चोद्वहन् ॥

अलकाधिपभृत्यदर्शितं शिवमुर्वीधरवर्त्म संप्रयान् ।
हृदयानि समाविवेश स क्षणमुद्बाष्पदृशां तपोभृताम् ॥ ५९॥


  1. 'संततिः' इति पाठः