पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
चतुर्थः सर्गः ।


जनसमीपे । अन्यत्र सखीसमक्षम् । समीपार्थेऽव्ययीभावः । उपाससादोपगतवान् । उपमालंकारः।

विनम्रशालिप्रसवौघशालिनीरपेतपङ्काः ससरोरुहाम्भसः।
ननन्द पश्यन्नुपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ॥२॥

  विनम्रेति ॥ सोऽर्जुनो विनम्रशालिप्रसवौघशालिनीरवनतशालिफलस्तोमशोभिनी- रपेतपङ्का निष्पङ्काः ससरोरुहाण्यम्भांसि यासु तास्तथोक्ताः । उपायनीभूता अर्जुनं प्रत्युपहारीभूताः शरद्गुणश्रियः पूर्वोक्ताः शरद्धर्मसंपदो यासु ताः । उपसीम ग्रामसीमासु । विभक्त्यथैऽव्ययीभावः । समासान्तविधेरनित्यत्वात् 'अनश्च' इति समासान्तो न भवति । केचित्तु-'अप्यन्येषां कठिनवपुषां दुर्गमे ग्रामसीम्नि' इत्यादौ नपुँसकप्रयोगदर्शनात् 'नपुंसकादन्यतरस्याम्' इति विकल्पात्साधुः" इत्याहुः । स्थलीरकृत्रिमा भुवः ।'जानपद-' इत्यादिना अकृत्रिमार्थे ङीप् । पश्यन्ननन्द जहर्ष । अत्र शरद्गुणेषु तादात्म्येनारोप्यमाणत्योपायनस्य प्रकृते नन्दनक्रियोपयोगित्वात्परिणामालंकारः॥

निरीक्ष्यमाणा इव विस्मयाकुलैः प[१]योभिरुन्मीलितपद्मलोचनै: ।
हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्वु: शफरीविवृत्तयः॥३॥

  निरीक्ष्यमाणा इति ॥ विस्मयाकुलैराश्चर्यरसाविष्टैरतएवोन्मीलितानि पद्मान्येव लोचनानि येषां तैः पयोभिरम्भोभिर्निरीक्ष्यमाणा इव स्थिताः । हृतः प्रियादृष्टिविलासानां विभ्रमः शोभा याभिस्तास्तथोक्ता इति मनोहरणे हेतूक्तिः । 'विभ्रमः संशये भ्रान्तौ शोभायां च' इति वैजयन्ती । शफरीविवृत्तयो मत्सीस्फुरितान्यस्यार्जुनस्य मनो जह्वु: ॥

तुतोष पश्यन्कलमस्य सोऽधिकं सवारिजे वारिणि रामणीयकम्।
सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसंगमे ॥४॥

  तुतोषेति ॥ सोऽर्जुनः सवारिजे साम्बुजे वारिणि कलमस्य शालिविशेषत्य । 'शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी' इत्यमरः रमणीयस्य भावो रामणीयकम् । 'योपधाद्गुरूपोत्तमाद्बुञ्' । तत्पश्यन्नधिकं तुतोष । अनुरूपसंगमादिति भावः । तथाहि । सुदुर्लभेऽनुरूपसंगमे योग्यसमागमे लब्धे । सतीति शेषः । प्रकर्षलक्ष्मीं योग्यसमा- गमननिमित्तामुत्कर्षसंपदममिनन्दितुं स्तोतुं को नार्हति । सर्वोऽप्यभिनन्दत्येवेत्यर्थः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।।

नुनोद तस्य स्थलपद्मिनीगतं वितर्कमाविष्कृतफेनसं[२]ततिः ।
अवाप्तकिञ्जल्कविभेदमुच्चकैर्विवृत्तपाठीनपराहतं पयः ॥ ५ ॥