पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
किरातार्जुनीये


  नुनोदेति । आविष्कृता प्रकटीकृता फेनसंततिर्हिण्डीरसमूहो यस्य तत्तथोक्तम्। 'हिण्डीरोऽब्धिकफः फेनः' इत्यमरः । अवाप्तः किंजल्कविभेदः केसरापगमो येन तत्त- थोक्तम् । कुतः ! उच्चकैरुञ्चकं यथा तथा विवृत्तेन लुठितेन पाठीनेन मत्स्यविशेषेण । पराहतं ताडितम् ।'सहस्त्रदंष्ट्रः पाठीनः' इत्यमरः ।पयः कर्तृ तस्यार्जुनस्य स्थलपद्मिनी- गतम् । तद्गोचरमित्यर्थः । वितर्कं संशयं नुनोद चिच्छेदं । पाठीनपराहत्या किञ्ज- ल्कापायेन जलदर्शनात्स्थलपद्मिनीशङ्का निवृत्तेत्यर्थः। अत्र निश्चयोत्तरसंदेहालंकारः।

कृतोर्मिरे[१]खं शिथिलत्वमायता शनैः शनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां त[२]रङ्गितक्षौमविपाण्डुं सैकतम्॥६॥

  कृतेति ॥ सोऽर्जुनः शिथिलत्वमायता गच्छता। दिने दिने क्षीयमाणेनेत्यर्थः । अत एव शनैः शनैः शान्तरयेण । अन्यथोर्मिरेखानुदयादिति भावः । वारिणा। कृता ऊर्मयः पर्वाण्येव रेखा राजयो यस्य तत्तथोक्तम् । तरङ्गा अस्य संजातास्तरङ्गितं भङ्गिमत् । 'तदस्य संजातं-' इतीतच् । यत्क्षौमं दुकूलं तद्वद्विपाण्डु शुभ्रमित्युपमालंकारः। समु- द्रयोषितां नदीनाम् । सिकतास्यास्तीति सैकतं पुलिनम् । 'सिकताशर्कराभ्यां च' इत्यण्प्रत्ययः । 'तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः । निरीक्ष्य रेमे तुतोष ॥

  ततस्त्रिभिः शालिगोप्त्रीं वर्णयति-~-

मनोरमं प्रापितमन्तरं भ्रुवोरलंकृतं केसररेणुनाणुना।
अलक्तताम्राधरपल्लवश्रियां समानयन्तीमिव बन्धुजीवकम् ॥७॥

  मनोरममिति ॥ अणुना सूक्ष्मेण केसरेषु किञ्जल्केषु । 'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । यो रेणुः परागस्तेनालंकृतमत एव मनो रमयतीति मनोरमम् । 'कर्मण्यण्' इत्यण् । भ्रुवोरन्तरं प्रापितं भ्रूमध्ये निवेशितं बन्धुजीवकं बन्धूकपुष्पम् । 'बन्धूको' बन्धुजीवकः' इत्यमरः । अलक्तताम्रस्य लाक्षारागरक्तस्याधरपल्लवस्य श्रिया शोभया समानयन्तीं समीकुर्वतीमिव । साम्यपरीक्षां कुर्वतीमिवेत्यर्थः । उत्प्रेक्षालंकारः ॥

नवातपालोहितमाहितं मुहुर्महानिवेशौ परितः पयोधरौ ।
चकासयन्तीमरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥८॥

  नवेति ॥ महान्निवेशः स्थानं ययोस्तौ महानिवेशौ । पीवरावित्यर्थः । पयोधरौ परितः । स्तनयोः समन्तादित्यर्थः । 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' इति द्वितीया । मुहुराहितं नवातपालोहितं बालातपताम्रमरविन्दजं रंजः परागं सर्पता प्रसरता परिश्रमाम्मःपुलकेन स्वेदोद्भेदेन चकासयन्तीं शोभयन्तीम् । चकास्तेर्ण्य- न्ताच्छतरि ङीप् । अलंकरणं कुर्वतीम् । तत्रापि विकृततेति भावः ॥


  1. 'लेखम्' इति पाठः
  2. 'तरङ्गितम्' इति पाठः