पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
पञ्चमः सर्गः ।


नानारत्नज्योतिषां संनिपातैश्छन्नेष्वन्तःसानु वप्रान्तरेषु ।
बद्धांबद्धां भित्तिशङ्काममुष्मिन्नावानावान्मातरिश्वा निहन्ति॥३६॥

  नानेति ॥ अमुष्मिन्कैलासेऽन्तःसानु । सानुष्वित्यर्थः । विभत्त्यर्थेऽव्ययीभावः। नानारत्नज्योतिषां अनेकमणिकान्तीनां संनिपातैर्व्यतिकरैश्छन्नेषु छादितेषु । 'वा दान्त- शान्त-' इत्यादिना निपातः । वप्रान्तरेषु कटकान्तरेषु बद्धांबद्धामभीक्ष्णबद्धाम् । दृढो- त्पादितामित्यर्थः । 'नित्यवीप्सयोः' इति नित्यार्थे द्विर्भावः । 'नित्यमभीक्ष्णम्' इति काशिका । एकपदं चैतत् । भित्तिशङ्कां भित्तिरिति संदेहमावानावानभीक्ष्णमापतन् । आङ्पूर्वाद्वाधातोः शतृप्रत्ययः। द्विर्भावादि पूर्ववत् । मातर्यन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायुः । कनिन्प्रत्ययः । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । निहन्ति निवर्तयति । वायुसंचाराद्भित्त्यभावोऽवधार्यत इत्यर्थः । अतो निश्चयान्तः संदेहालंकारः । शालिनीवृत्तम् ॥

रम्या नवद्युतिरपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि ।
अस्मिन्विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥ ३७॥

  रम्येति ॥ अस्सिन्नद्रौ । शादाः शष्पाणि सन्त्येष्विति शाद्वलास्तेभ्यः । 'शाद्वलःशादहरिते' इत्यमरः । 'नडशादाद्वलच् । रम्या नवा द्युतिर्नापैति । किंतु नित्येत्यर्थः । नलिनीवनान्यनुदिनं सर्वदा श्यामीभवन्ति । न कदाचित्पाण्डुरीभवन्तीत्यर्थः । विचित्र- कुसुमस्तबकैराचितानां व्याप्तानां शाखाभृतां तरूणां पल्लवानि न परिणमन्ति । न जीर्णानि भवन्तीत्यर्थः । सर्वदा नूतनमेव सर्वं वर्तत इत्यर्थः । अत्र प्रस्तुतस्यैव तत्तद्वस्तुगतकान्तिस्थैर्यरूपकार्यस्य वर्णनात्प्रस्तुतमिव कारणं कश्चिदसाधारणः कैलासस्य महिमावगम्यत इति पर्यायोक्तिरलंकारः । तदुक्तम् --'कारणं गम्यते यत्र प्रस्तुतं कार्यवर्णनात् । प्रस्तुतत्वेन संबन्धस्तत्पर्यायोक्तमुच्यते ॥' इति ॥

परिसरविषयेषु लीढमुक्ता ह[१]रिततृणोद्गमशङ्कया मृगीभिः।
इह न[२]वशुककोमला मणीनां रविकर[३]संवलिताः फलन्ति भासः ॥३८॥

  परिसरेति ॥ इहाद्रौ परिसरविषयेषु पर्यन्तदेशेषु । 'विषयो देशे' इति निपातः । मृगीभिर्हरिततृणोद्गमशङ्क्या नीलतृणाङ्कुरभ्रान्त्येति भ्रान्तिमदलंकारः । लीढा पूर्वमास्वादीताः पश्चान्मुक्ता लीढमुक्ताः । दग्धप्ररूढ इत्यादिवत् 'पूर्वकाल-' इत्यादिना समानाधिकरणसमासः । नवशुककोमलाः शुकसवर्णा मणीनां मरकतमणीनां भासो रविकरैः संवलिता मिश्रिताः सत्यः फलन्ति संमूर्च्छन्ते । वर्धन्त इति यावत् ॥