पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
पञ्चमः सर्गः ।


ण्डलानि मुहुर्वारंवारं समुल्लसन्ति पुनः पुनः स्फुरन्ति । न तु सातत्येन । लतानामा- लोलत्वाभावात् । तच्च नान्यत्र मृत्पाषाणादिप्राये संभवतीति भावः ॥

शुक्लैर्मयूखनिचयैः परिवीतमूर्तिर्वप्राभिघातपरिमण्डलितोरुदेहः।
शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा कुर्वन्वधूजनमनःसु शशाङ्कशङ्काम् ॥ ४२ ॥

  शुक्लैरिति ॥ शुक्लैर्मयूखनिचयैः शुभ्रकिरणसमूहैः परिवीतमूर्तिर्व्याप्तदेहः । वप्राभि- घातेन वप्रकीडया परिमण्डलितो वर्तुलीकृत उरुदेहो बृहच्छरीरो यस्य तथोक्तो गणभर्तुः प्रमथनाथस्योक्षा वृषभः । 'उक्षानड्वान्वलीवर्द ऋषभो वृषभो वृषः' इत्यमरः ।वधूजनमन:सु शशाङ्कशङ्कां चन्द्रभ्रान्तिं कुर्वन् । तेषां मौग्ध्यादिति भावः । अमुष्याद्रे: शृङ्गाणि भजते सेवते । अत्र शङ्काशब्दस्य संदेहार्थत्वे संदेहालंकारः । भ्रान्तिपरत्वे भ्रान्तिमदलंकारः । यथेच्छसि तथास्तु । नवोक्षविशेषणोत्थेन काव्यलिङ्गेनाङ्गाङ्गिभावेन संकीर्यते ॥

संप्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले।
खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥ ४३ ॥

  संप्रतीति ॥ इहाद्रौ विविधा नानावर्णाः शिखरमणिरुचः संप्रति । शरदीत्यर्थः। लघुन्यगुरुणि कुतः क्षीणपयस्यत एव भिदां भेदम् । 'षिद्भिदादिभ्योऽङ्' इत्यङ्प्रत्ययः। उपेयुषि गते जलधरपटले मेघमण्डले कथमपि शनकैर्लब्धजन्म । उत्पन्नमित्यर्थः । अत एव खण्डितविग्रहं छिन्नस्वरूपं बलभिद इन्द्रस्य धनुः पूरयितुं विभवः समर्था भवन्ति । अत्रेन्द्रधनुषो मणिरुचीनामसंबन्धे संबन्धकथनादतिशयोक्तिरलंकारः । वंशपत्रपतितं वृत्तम्- 'दिङ्मुनिवंशपत्रपतितं भरनभनलगैः' इति लक्षणात् ।।

स्नपितनवलतातरुप्रवालैरमृतलवस्रुतिशालिभिर्मयूखैः ।
सततमसितयामिनीषु शंभोर[१]मलयतीह वनान्तमिन्दुलेखा ॥ ४४ ॥

  स्नपितेति ॥ इहाद्रौ शंभोरिन्दुलेखा । स्वपितानि सिक्तानि नवानि लतानां तरूणां


  1. 'धवलयति' इति पाठः