पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
षष्ठ:सर्गः ।


  सितवाजिन इति ॥ चलवीचीनां रागो रञ्जनं वर्णान्तरापादनं तस्य रचना क्रिया तत्र पटवः समर्था रुचयः प्रभाः। अम्भसि निमग्नमपि भणिजालम् । स्वाश्रयभूतमिति भावः । मनोगतं स्फुरितं रोषादिविकारमाकृतयो भ्रूभङ्गादिवाह्यविकारा इव । सितवाजिनेऽर्जुनाय निजगदुः। ज्ञापयामासुरित्यर्थः । आकृत्या हि मनोगतं विचक्षणा जानन्तीति भावः॥

उपलाहतोद्धततरङ्गधृतं जविना वि[१]धूतविततं मरुता ।
स ददर्श केतकशिखाविशदं सरितःप्रहासमिव फेनमपाम् ॥१०॥

  उपलेति ॥ उपलैराहता अतएवोद्धताश्च ये तरङ्गास्तैधृतम् । निर्गमरोध्नादित्यर्थः । जविना वेगवता मरुता वातेन विधूतं विततं च केतकस्य शिखाग्रं तद्वद्विशदमपां फेनं हिण्डीरम् । 'हिण्डीरोऽब्धिकफः फेनः' इत्यमरः। सरितःप्रहासमट्टहासमिवेत्युत्प्रेक्षा। सोऽर्जुनो ददर्श ॥

बहु बर्हिचन्द्रकनिभं विदधे धृतिमस्य दानपयसां पटलम् ।
अवगाढमीक्षितुमिवेभपतिं विकसद्विलोचनशतं सरितः ॥११॥

  बहिति ॥ बर्हिचन्द्रकनिभं मयूरमेचकसदृशम् । 'समौ चन्द्रकमेचकौ' इत्यमरः । बह्वनेकधा दानपयसां पटलम् । जातावेकवचनम् । बहवो मदाम्बुबिन्दव इत्यर्थः । अवगाढमन्तःप्रविष्टम् । गाहेः कर्तरि क्तः। इभपतिमीक्षितुं विकसदुन्मिषत्सरितो विलोचनशतमिवेत्युत्प्रेक्षा । अस्यार्जुनस्य धृतिं प्रीतिं विदधे चकार ।

प्रतिबोधजृम्भणविभिन्नमुखी पुलिने सरोरुहदशा ददृशेः।
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः॥१२॥

  प्रतिबोधेति ॥ प्रतिबोधः स्फुटनं निद्रापगमश्च तत्र यज्जृम्भणमुच्छूनता जुम्भा च तेन विभिन्नमुखी विश्लिष्टाग्रा विवृतास्या च। अतएव पतन्प्रसरन्नच्छो मौक्तिकमणीनां प्रकरः स्तोमो यस्याः सा तथोक्ता । अतएव गलदश्रुबिन्दुरिव स्थितेत्युत्प्रेक्षा । शुक्तिर्वधूरिव शुक्तिवधूः। पुलिने । शयनीय इवेति भावः । सरोरुहदृशार्जुनेन ददृशे दृष्टा । अत्र प्रतिबोधादिश्लिष्टपदोपात्तानां प्रकृतानां शुत्तिवध्वोश्चोपमारूपकयोः साधकबाध- काभावात्संदेहालंकारः । तत्सापेक्षा चाशुगलनोत्प्रेक्षेति तयोरङ्गाङ्गिभावः ।

शुचिरंप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः ।
स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः॥

  शुचिरिति ॥ अप्सु शुचिः स्वच्छस्तनुना सान्द्रेण च फेनस्य लवेन शकलेन संवलितः संगतो विद्रुमलताया विटपः पल्लवः । 'विटपः पल्लवे खिड्गे विस्तारे स्तम्ब-