पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिकोर्पेत्, चिकीर्ये चिकीर्पेयम्, चिकोर्ध्यात्, चिकीयः, चिकीयांसम्, (८३) (लिहू ) चिकीपैताम्, चिकीर्पेतम्, चिकीर्पेव, ( आशीलिंड्) चिकीप्यांस्ताम्, चिकीयस्तम्, चिकीप्य स्वि, (लुङ्) अचिकीपत, अचिकीपिष्टाम् अचिकीर्पिटम्, अचिकीर्थी, अचिकीर्षियम्, अचिकीपिंष्व, ( लड् ) अचिकीपिण्यत्, अधिकीर्पिष्यः, अचिकीर्पिप्यम् अचिकीर्पिध्याव, कर्मवाच्ये चिकीर्यते, चिकी प्यंसे, चिकीयें, (लट्) अचिकीर्पिध्यताम् अचिकीर्पियतम् चिकी प्येते, चिकाष्येथे, चिकीर्ष्यावहे, चिकीपैयुः | चिकति । विकीपैम । (लिट्) चिकीर्षाञ्चके, चिकीपञ्चकाते, चिकीर्षाश्चकृपे, चिकीर्षाञ्चकाथे, चिकीर्वाञ्चके चिकर्षािञ्चकृवहे, चिकीप्यांसुः । चिकीप्यस्त । चिकीयस्म । अचिकीर्षिषु । अचिकीर्पिष्ट । अचिकीर्पिष्म । अचिकीर्पिप्यन् । अचिकीर्पिय्यत । अचिकीर्पिष्याम | चिकीर्यन्ते । चिफीष्यध्ये । चिकीप्यमहे | चिकीर्पाञ्चक्रिरे । चिकीर्षाञ्चकृढ्वे । चिकीपञ्चकमद्दे ।