पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३)

ऽऽगसासद्धस्तविश्वविधाठयस्थापकसमितितरन्निणः श्री र्थाम- कुमापसहटस्य । तच्च अथमो चदति-

"“ पठने -सौकरय्याय विच्छिश्नपदानां सादाय्यं क्षञ्जाथते । समस्तः पदैः सन्धिभूतै् कारिन्यं भवति । संहिताविषश्ाम- पेक्षते । प्ररस्पर संस्कते सम्मापणकर्तारः यत्र यवर सोदेतीकरण- मावश्यकरं यथा मन्यन्ते तथेव ठेखनेऽप्युचितम्‌ । यथा\दअब्दस्य २७ संख्यायां संस्कुतपघे--

पुतज्रितिव्यतं गतस्तत्रत्यः सामन्तनरपाटत्वेनाङ्घीकृतः ” पतद्धाक्यमित्यं लेख्यम्‌ - “* एवः तिष्वत गवः 1 तवत्यैः सामन्भे नरपारत्षेन भद्धीछतः ” दति । इत्थं संस्कतभापा जनपद्भापा भवेप्यति, जनपद मापाद्वाय संस्कुतम।पया सरख्याः भव. तव्यमिति ।

द्वितीय मतमीदश्चं चरते “संस्कृतभाषा दौकिकीमाषा भवितुं समुद्यता अस्ति) लौक्रिकभापायां यदि सन्धेः आवदयकता प्व भवत्‌ तर्हिं सा स्फुडा स्यान्‌, श्रान्त्या रिता च। समासः अपि कोर्निः न स्यात्‌ । लाकिकमाषायां वहमां धातूनां ख काराणां आवदय्कता नारित 1 द्विवचनस्य आपे आप- द्यकता न प्रतीयते ! यया हिन्दां द्विवचनं न वतते, तथा संस्कृते

आए न मवेत्‌ इति ” म्यपणसमयेऽवदयर्मार शी भापा कैशिस्प- युन्यत, पर रखने तु नाप्मन्मते समीचनयं सरणिः । तथ्ाऽ्प्य - न्यैरपि विद्द्धि सस्मिन्‌ विषये विचारः करणायः। सन्धि. श्रोभां घदधयति खघुत्वश्चापदयति त्सकारहादकोऽपि सक्तो व्यन्यते ! द्विवचन यद्यन्यत्र नास्ति तर्द संस्ुवश्चोभा सिमध श्ष्टीकरणीया। हां ! नरछसस्कुतटेखनस्याद मपि पक्षपत। अप्रचाद्धिता घातवः शाद्दा्य नूनं पठतां मने फण्ट्कायन्ते पर