पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९२)

(वतमाने), ल्छर्‌ (भविप्यकारे), कुड (भूतकारे), किङ्‌ (चिध्याद ए अथात्‌ विधि, आज्ञा, हेतुदेतुमद्धावे च ) भयुज्यमानेः काय प्रूणतया चितं शक्नोति । विश्वस्य अन्यासु सर्वा मापासु ९० खुकारा.न सन्ति अद्यतन -अनदयतन-भेदं अवलम्ब्य ! अनेन संस्कृतं अत्यन्त कठिनं सञ्जातम्‌ । यथास्थानं अस्याः स्थिते पूणं विवरणं करिष्यते दास्यते च 1

(३) द्विवचनस्य संज्ञायां क्रयाय च॒ आचदसयकता नस्ति पवमव तासां अन्येषु भेदेषु । ज्मनादि-दिच्चि भाषाःचिहाय संसार स्य कस्यां अपि मापायां द्विवचनं नास्ति । अन्यासु सर्वा भापाखु एकवचनं वहुवचन च विद्यत । अयं मेद बुद्धो आप समायाति यत्‌ एक अनकं वा वचनम्‌ । द्विवचन स्यात्तदा चनरिवचनं, चतुर्वचन इ-याद्‌के कथं न स्यात्‌ ° एवमेव कारूवि भागं अवरम्ब्य चर्तचिघलकारेप व्यावदारिकदश्टया इद सवे कास्य करणीयम्‌ । व्यावहारिकतां उपयोएगेतां विहाय यद्यत्‌ काय्यं करिप्यते तत्तत्‌ हानिकर भेष्यति ।

(४) “मो ऽदस्वारः» (८।३।२३।१) इाति सूानुसारं अचि परे सति सपि मान्तस्य पदस्य अुस्वारः स्यातयश्ा हलि परे साति भवति ।

(५) समासः क्रियेत चेत्‌ तदा दिचिखब्दादधिकः न भवेत्‌ । पवमेव सान्धिः क्रियत चत्‌ तद्‌। योः दाव्टयोः भवेत्‌ । साम्पतं अस्मात निश्चितं मृत अभम्ति यत्‌ न्यूनातिन्यून २५ वपपयन्तं सान्यसादहित्थेन भाप्रेन टठेखनेन च भवितव्यं, येन संस्कृतं ग्रह ग्रह्‌, म(म राम, नगरे नगरे, परान्ते पान्त प्राचदोत्‌।

(६) आन्तिमं मम निवेउनं दं आसीत्‌ * लोके विसर्गादद- नम ' ( टाक विसग~-बद शनम्‌ ) परं ददं सश्चोधनं सस्छते खतः