पृष्ठम्:कीदृशं संस्कृतम्?.djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८) अदशनं स्यात्‌ अर्थाद्‌ व्याकरणाजुसारं तस्य भक्तिः तु भवेद्‌ परं छोपः मन्येत 1 अमेन बणैनातीतं सारट्थं संस्छते आगमिष्यति, तथा सस्रृतं भूयः अपि अस्य देहस्य जनभाषा, राजमाषः सप्रूमाषा तथः! अन्तपरषष्टूयैय माषा भविप्यति पूववत्‌ 1 अयं अन्तमः, खुधारः।

` “संसृतम्‌ पत्रस्य सस्पादकमश्टोदयेः स्वरेखे छेखनं काटदाम्‌' कथितं आसीत्‌, यत्‌ “अन्येरापे विदद्धिः स्वविचायो व्यक्तपीकर णीयो यत्घस्छृतभापा कीदशी स्यान्‌ । " इद्‌ छिखितं आसीच तैः १-६-४६ तारिकायां स्वप्रे ! परं अयावधि देशस्य बिद्रद्धिः अयं विषयः सम्यररूपेण न विचारितः! अयं अत्यन्तमहस्वपू्णैः विषयः आत्‌, परे केन अपि चिदधुषा अत्र ध्यानं न अदायि । अतएव अह पुस्तकरूपेण स्वमतं स्पष्रंकरोमि। इदं तु खुस्पण्रं एव यत येः विद्वद्धः अस्मिन्‌ विषये विचारः छतः ते प्रायः अस्माकं निवेदनस्य समर्थनं कर्वन्ति । ये चिद्धांसः खम्थयन्ते ते देशस्य मदाविद्वांसः मदान्तः जनाः खन्ति 1 अनेन सिद्ध्यति यत्‌ अस्माकं निवेदनं समाचीने, ` युक्तियुक्त, संस्तदिताय पव विद्यते । द्रदानीं एकैकं चिपयं अवलम्ब्य सविस्तर विवेचनं क्रियते ।

~ कज