पृष्ठम्:कीदृशं संस्कृतम्?.djvu/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ्व्यातण{ > सन्धिः। “५ असंहिता वाक्ये ”

दं छिखितं गताध्याये यत्‌ ^ वाक्येषु सदिता विवक्षां अवेक्षते" अर्थात्‌ वाक्येषु न्धिः क्रियेत न वा । सर्वेः विद्धद्धिः दयं स्थितिः मन्यते। परं गम्भीरविचारेण ददं ध्रतोयत्ते यत्‌ “चाक्येघु संदिता न भवित अदंति ° वाक्ये का स्थितिः भवति १ चाकपे तु विविघ-पदानि पृथक्‌ पथक्‌ भवन्ति । व्याकरणाुसारं सहिता "प्कपदस्य घ्णीनांः मवितु सहति, पवमेव "संयोगः! "एकपद्‌स्य हरक्षयाणाम्‌? । समासे विविधपदानां योगः भवति । समास्तस्य उयाकरणानुसार सामूहिकरूपेण 'पदसंक्ा' सजायते । अतएव समासे संहिता भवितु मर्दति, पवमव संयोगः अपि। अनेन ्तिद्धथति चाक्येधु कदापि संदिता भवितु न अदंति। "वाक्येषु सदहिना विवक्षां अपेक्षते, मथवा "वाक्येचु स्तदिता विवक्षायां विद्यते, * दयं संस्छृतन्याकरणाुसारं सत्या स्थितिः नास्ति । असिन्‌ विषये नियमाः अवलरोकनीयाः--

परः संनिक्षपः संदिता । १।४।१०९ घ्यास्या- वर्णानां अतिशयितः संनिधेः सेदितासंक्षः स्यात्‌ । हटोऽनन्तराः संयागः । १।९।७ व्याख्या-- मन्मभिः अव्यवाहिताः खः संयोगसष्ाः स्युः। सु्तिन्तं पद्म्‌ १।४।१४ दयाःय्या-- स्यन्ते इदडन्तं च पदसं स्यात्‌ । 1