पृष्ठम्:कीदृशं संस्कृतम्?.djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८)

इत्यादयः दोषाः गुणाः दा स्वेन प्राप्यन्ते । एतादखायाः करन ` तायाः अन्यत्‌ अपि कारणं आक्षि-छष्ष्यी नदति । वाक्येषु सन्धः प्रयोगः भापा-कारटिन्यं बद्धंयति । पूवं निवेदितं अस्माभिः यत्‌ भाप खुवोधाय भवति न तु दुर्वोघाय, दुचोचाय भ्वेत्‌ चत्‌ तदा मोनं वरम्‌ ) वस्तुनः भाषा विचारविनिमयाय भवाति । याद्‌ पतारणी भाषा स्यात्‌ येन विचारविनिमयः कठिनः असम्भवः चा स्यात्‌ ,तद। अस्याः मापायाःकःराभः। प्रथमतुयदा पदाना अथः सुस्पष्टः न भवाते तदा कथं वाक्यस्य १। दीघसमासा

न्धियतानि पदएने दवाघाय एत्र वन्ति । यदि पृथक्‌ पदाना अथः स्फुटः न सज्नायत तदा वाक्यस्य अथे. कथं स्पष्रः भवत आहति । प्रथम तु पद्‌नां पदच्छेदः अङगणितस्य रेखागाणतस्य चा पक्रः जरिकतरः प्रदनः वियत , वस्तुतः विचारस्य मूल्पन तु भाषायाः । क्षनविक्नानं किम्‌! अस्य उत्तरं अस्ति !छुविचारसः' । य।द छखकस्य "सविचारः" सद्धेचारा वा सुसपण्राःनस्युःतद्‌ा कः खभिः कलनस्य 1 अतपर कादुम्बग्तः अय उपदशः मरति यत्‌ समासः सररुतसाः स्यः, प्वमेव वाक्यानि अपि। समासा अपिकादधिक्र द्वितन्रैपदरुताः स्यः । चाक्थस्य विविधपदेषु सन्धिः कदापिन स्थात्‌ । अनेन मागण सार्य आगन्तु श्क्नोति ।

व्याख्या २- गीतायाः शाङ्ुरभाप्यविपये अहं केवलं शद्‌ निवेदयामि यत्‌ भार्यं मूटगीतातः कान विद्यते । तदा कः लाभः पनादश्ायाः व्याख्यायाः तत्‌ भाष्यं पाण्डित्यृण भवतु परं सामान्यजनानां एति दितम्‌ १ अतप सस्टतमन सस्छतेन भवितव्यम्‌, येन आद्ययः सुस्पष्टः भवेत्‌ । मुलग्रन्थस्य खीकातु सरटत्तरा भवितव्या । परं सत्र दं न अवचलाक्यते। मृलग्छोकः वस्तत- कटिनः नास्ति । गीतायाः विचायः 'गम्मासः