पृष्ठम्:कीदृशं संस्कृतम्?.djvu/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(8२)

पकपदे तत्‌ भवत परं चाक्ये नियमतः वारितः स्यात्‌. इदानीम्‌ । संस्कृतस्य कारिन्यकारणात्‌ तस्य परमः दाख: सञ्जातः । यादे विदांसः अस्या दिशि ध्यानं न पदास्यन्ति तदा संस्छृतस्य रोप: अविष्यति, तदा तेन सह भार्तीयस्भ्यतायाः भारतीयंसस्छृतः' भारतीयधप्रस्य, अध्याःमवादस्य च विनाशः सम्पत्स्यते 1 अन्ते आय्यैजतेः नाशः, विश्वर्ान्तेः नाशः विनिश्चितः। सवं जानन्ति पच । "घमः एव हतः दन्त, धमः रश्लते याक्षितः " वेद धर्मैः अपोरूपेयत्वात्‌ रश्वर-घमेः वास्तविक-मानवधमेः।

मं विदाय मानव-दहितं लोकच्राणं च भवितु न अर्हति । अतएव

संस्छृतविद्वांसः विचारयन्तु यत्ते दुराप्रहात्‌ निरथक-भापा-

काठिन्यात्‌ रोकना इच्छन्ति रोककस्याणं वा १ यत्‌ इच्छितं

स्यात्‌ तत्त्‌ पच करणायम्‌। मह्‌ भूयः भूयः नवद्याम यत्‌ मापा

शयु्रोघाय भवति न तु दुबधाय । दुर्वोघाय भवेत्‌ चेत्‌ तद्‌। मोनं ' चसम्‌ । दुवौघत्वे काठिन्यं संस्कृते आनीयते केवलं , पाण्डित्य

प्रददीनाय, येन अर्मके सस्व विनयेत्‌ ।

(३) कतिपयजनाः कथयान्ति “स्थिः श्नोभां बद्धय॑ति छघुत्वं ` न्च आपादयति" । परं इदं अपि विचारणौयं तैःयत्‌ कानामश्ोभा यया व्ण॑लातीते कारिन्यं उत्पयेत, पण्डितानां कते द्‌ शोभनं, स्यात्‌, परं इच्छितं स्यात्‌ संर्छृतं जनभापा, राष्टभ्नपाच तदा मापासरारल्ये आवदयकम्‌। यंदि संस्कतनक्नाः इच्छन्ति यत्‌ संस्छृतं केवरं अस्प-संख्यकजनानां अर्थात्‌ कोरि-पुरुपेषु अत्पजनानां पण्डितानां वा भापा भवेत्‌ अथवा संस्छतं

नदयेत्‌ तदा ते केवलं शोमां वद्ध॑यन्तु, कथितलघुत्वं भापादयन्तु, परं यत्ते संस्कृते जन भाषां कामयन्ते पूर्ववत्‌, तदा ग्यावहारिक-