पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७०)

अद्धै-धातवः उमयपदी मन्येरन्‌ तदा एतेषां सर्वैपां धातूनां रूपाणि प्रायः २६ टक्षक्रानि भविष्यन्ति । एकस्य धातोः अपि यदा सवाणि प्रायः २५१२ रूपाणि कश्चित्‌ पुरुषः स्मत कण्ठस्थी--कतु वान इाक्नोति तद्‌! कथ स वराकः ३६ लक्षकानि रूपाणि हदयङ्गी

कठं शक्यति । कस्यचिद्‌ सामान्य पुरूपस्य एतावती स्मरणशक्ति भवितु न अर्हति । द्रं स्च अन्र स्पष्टी--क्रियते । सस्छृतस्य काटिन्याव चि्या्थिनः स्करुल-कालिनेषु वियाल्य-महाविदयारयेषु

सस्रते पाव्यविष्येषु न गृह्णन्ति । अत्र ' डुकृञ्‌ ' घातोः रूपाणि दीयन्ते-

“इक्‌ ' घातोः रूपाणि 1 ( संस्कृतस्य कारिन्यस्य भीपणं रूपम्‌ )

कर्तुवाच्ये- सः ~ क परस्मेपदे (खय्‌ ) आत्मनेपदे

कयोतत, छफरखतः, कर्यन्ति। करते, कुर्वाते, वेते । [4 षन कय सुः ४

कोपि, क्थः, कंथ! कुप, पुर्वायि, कुरध्ये। [1 ४ क र)

कयोमि, फुः, शमः) पुतं, रुख्वष्े, कुर्महे।

(किद्‌) व्वफार, चक्रतु चक्रुः यपे, चक्ति, चप्रिरे। शि निक क न्यकथ, चत्युः, चक्र। चषये, चक्राथे, चशदवे ।

चकार, चर्व चछम। चक्रे, चर्व चषमदे। व्यक्रर,

(दर्‌) फत्ता, कर्तारौ, कर्वारः। फर्ता, कतस, कत्तीरः। कर्तम, कर्तास्थ.+ कर्तास्य । क्सि, कर्तामाये, पन्ताध्वे। कलास्मि, कन्तः, फत्तासः। फ्ठदहि, क्तास्यह, फत्त}सदे ।